स्पन्द्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पन्द्यम्
स्पन्द्ये
स्पन्द्यानि
सम्बोधन
स्पन्द्य
स्पन्द्ये
स्पन्द्यानि
द्वितीया
स्पन्द्यम्
स्पन्द्ये
स्पन्द्यानि
तृतीया
स्पन्द्येन
स्पन्द्याभ्याम्
स्पन्द्यैः
चतुर्थी
स्पन्द्याय
स्पन्द्याभ्याम्
स्पन्द्येभ्यः
पञ्चमी
स्पन्द्यात् / स्पन्द्याद्
स्पन्द्याभ्याम्
स्पन्द्येभ्यः
षष्ठी
स्पन्द्यस्य
स्पन्द्ययोः
स्पन्द्यानाम्
सप्तमी
स्पन्द्ये
स्पन्द्ययोः
स्पन्द्येषु
 
एक
द्वि
बहु
प्रथमा
स्पन्द्यम्
स्पन्द्ये
स्पन्द्यानि
सम्बोधन
स्पन्द्य
स्पन्द्ये
स्पन्द्यानि
द्वितीया
स्पन्द्यम्
स्पन्द्ये
स्पन्द्यानि
तृतीया
स्पन्द्येन
स्पन्द्याभ्याम्
स्पन्द्यैः
चतुर्थी
स्पन्द्याय
स्पन्द्याभ्याम्
स्पन्द्येभ्यः
पञ्चमी
स्पन्द्यात् / स्पन्द्याद्
स्पन्द्याभ्याम्
स्पन्द्येभ्यः
षष्ठी
स्पन्द्यस्य
स्पन्द्ययोः
स्पन्द्यानाम्
सप्तमी
स्पन्द्ये
स्पन्द्ययोः
स्पन्द्येषु


अन्याः