स्पन्दन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पन्दनः
स्पन्दनौ
स्पन्दनाः
सम्बोधन
स्पन्दन
स्पन्दनौ
स्पन्दनाः
द्वितीया
स्पन्दनम्
स्पन्दनौ
स्पन्दनान्
तृतीया
स्पन्दनेन
स्पन्दनाभ्याम्
स्पन्दनैः
चतुर्थी
स्पन्दनाय
स्पन्दनाभ्याम्
स्पन्दनेभ्यः
पञ्चमी
स्पन्दनात् / स्पन्दनाद्
स्पन्दनाभ्याम्
स्पन्दनेभ्यः
षष्ठी
स्पन्दनस्य
स्पन्दनयोः
स्पन्दनानाम्
सप्तमी
स्पन्दने
स्पन्दनयोः
स्पन्दनेषु
 
एक
द्वि
बहु
प्रथमा
स्पन्दनः
स्पन्दनौ
स्पन्दनाः
सम्बोधन
स्पन्दन
स्पन्दनौ
स्पन्दनाः
द्वितीया
स्पन्दनम्
स्पन्दनौ
स्पन्दनान्
तृतीया
स्पन्दनेन
स्पन्दनाभ्याम्
स्पन्दनैः
चतुर्थी
स्पन्दनाय
स्पन्दनाभ्याम्
स्पन्दनेभ्यः
पञ्चमी
स्पन्दनात् / स्पन्दनाद्
स्पन्दनाभ्याम्
स्पन्दनेभ्यः
षष्ठी
स्पन्दनस्य
स्पन्दनयोः
स्पन्दनानाम्
सप्तमी
स्पन्दने
स्पन्दनयोः
स्पन्दनेषु


अन्याः