स्थानपती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थानपती
स्थानपत्यौ
स्थानपत्यः
सम्बोधन
स्थानपति
स्थानपत्यौ
स्थानपत्यः
द्वितीया
स्थानपतीम्
स्थानपत्यौ
स्थानपतीः
तृतीया
स्थानपत्या
स्थानपतीभ्याम्
स्थानपतीभिः
चतुर्थी
स्थानपत्यै
स्थानपतीभ्याम्
स्थानपतीभ्यः
पञ्चमी
स्थानपत्याः
स्थानपतीभ्याम्
स्थानपतीभ्यः
षष्ठी
स्थानपत्याः
स्थानपत्योः
स्थानपतीनाम्
सप्तमी
स्थानपत्याम्
स्थानपत्योः
स्थानपतीषु
 
एक
द्वि
बहु
प्रथमा
स्थानपती
स्थानपत्यौ
स्थानपत्यः
सम्बोधन
स्थानपति
स्थानपत्यौ
स्थानपत्यः
द्वितीया
स्थानपतीम्
स्थानपत्यौ
स्थानपतीः
तृतीया
स्थानपत्या
स्थानपतीभ्याम्
स्थानपतीभिः
चतुर्थी
स्थानपत्यै
स्थानपतीभ्याम्
स्थानपतीभ्यः
पञ्चमी
स्थानपत्याः
स्थानपतीभ्याम्
स्थानपतीभ्यः
षष्ठी
स्थानपत्याः
स्थानपत्योः
स्थानपतीनाम्
सप्तमी
स्थानपत्याम्
स्थानपत्योः
स्थानपतीषु


अन्याः