स्थानपति शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थानपतिः
स्थानपती
स्थानपतयः
सम्बोधन
स्थानपते
स्थानपती
स्थानपतयः
द्वितीया
स्थानपतिम्
स्थानपती
स्थानपतीन्
तृतीया
स्थानपतिना
स्थानपतिभ्याम्
स्थानपतिभिः
चतुर्थी
स्थानपतये
स्थानपतिभ्याम्
स्थानपतिभ्यः
पञ्चमी
स्थानपतेः
स्थानपतिभ्याम्
स्थानपतिभ्यः
षष्ठी
स्थानपतेः
स्थानपत्योः
स्थानपतीनाम्
सप्तमी
स्थानपतौ
स्थानपत्योः
स्थानपतिषु
 
एक
द्वि
बहु
प्रथमा
स्थानपतिः
स्थानपती
स्थानपतयः
सम्बोधन
स्थानपते
स्थानपती
स्थानपतयः
द्वितीया
स्थानपतिम्
स्थानपती
स्थानपतीन्
तृतीया
स्थानपतिना
स्थानपतिभ्याम्
स्थानपतिभिः
चतुर्थी
स्थानपतये
स्थानपतिभ्याम्
स्थानपतिभ्यः
पञ्चमी
स्थानपतेः
स्थानपतिभ्याम्
स्थानपतिभ्यः
षष्ठी
स्थानपतेः
स्थानपत्योः
स्थानपतीनाम्
सप्तमी
स्थानपतौ
स्थानपत्योः
स्थानपतिषु