स्थाण्डिल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थाण्डिलः
स्थाण्डिलौ
स्थाण्डिलाः
सम्बोधन
स्थाण्डिल
स्थाण्डिलौ
स्थाण्डिलाः
द्वितीया
स्थाण्डिलम्
स्थाण्डिलौ
स्थाण्डिलान्
तृतीया
स्थाण्डिलेन
स्थाण्डिलाभ्याम्
स्थाण्डिलैः
चतुर्थी
स्थाण्डिलाय
स्थाण्डिलाभ्याम्
स्थाण्डिलेभ्यः
पञ्चमी
स्थाण्डिलात् / स्थाण्डिलाद्
स्थाण्डिलाभ्याम्
स्थाण्डिलेभ्यः
षष्ठी
स्थाण्डिलस्य
स्थाण्डिलयोः
स्थाण्डिलानाम्
सप्तमी
स्थाण्डिले
स्थाण्डिलयोः
स्थाण्डिलेषु
 
एक
द्वि
बहु
प्रथमा
स्थाण्डिलः
स्थाण्डिलौ
स्थाण्डिलाः
सम्बोधन
स्थाण्डिल
स्थाण्डिलौ
स्थाण्डिलाः
द्वितीया
स्थाण्डिलम्
स्थाण्डिलौ
स्थाण्डिलान्
तृतीया
स्थाण्डिलेन
स्थाण्डिलाभ्याम्
स्थाण्डिलैः
चतुर्थी
स्थाण्डिलाय
स्थाण्डिलाभ्याम्
स्थाण्डिलेभ्यः
पञ्चमी
स्थाण्डिलात् / स्थाण्डिलाद्
स्थाण्डिलाभ्याम्
स्थाण्डिलेभ्यः
षष्ठी
स्थाण्डिलस्य
स्थाण्डिलयोः
स्थाण्डिलानाम्
सप्तमी
स्थाण्डिले
स्थाण्डिलयोः
स्थाण्डिलेषु


अन्याः