स्थण्डिल शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थण्डिलम्
स्थण्डिले
स्थण्डिलानि
सम्बोधन
स्थण्डिल
स्थण्डिले
स्थण्डिलानि
द्वितीया
स्थण्डिलम्
स्थण्डिले
स्थण्डिलानि
तृतीया
स्थण्डिलेन
स्थण्डिलाभ्याम्
स्थण्डिलैः
चतुर्थी
स्थण्डिलाय
स्थण्डिलाभ्याम्
स्थण्डिलेभ्यः
पञ्चमी
स्थण्डिलात् / स्थण्डिलाद्
स्थण्डिलाभ्याम्
स्थण्डिलेभ्यः
षष्ठी
स्थण्डिलस्य
स्थण्डिलयोः
स्थण्डिलानाम्
सप्तमी
स्थण्डिले
स्थण्डिलयोः
स्थण्डिलेषु
 
एक
द्वि
बहु
प्रथमा
स्थण्डिलम्
स्थण्डिले
स्थण्डिलानि
सम्बोधन
स्थण्डिल
स्थण्डिले
स्थण्डिलानि
द्वितीया
स्थण्डिलम्
स्थण्डिले
स्थण्डिलानि
तृतीया
स्थण्डिलेन
स्थण्डिलाभ्याम्
स्थण्डिलैः
चतुर्थी
स्थण्डिलाय
स्थण्डिलाभ्याम्
स्थण्डिलेभ्यः
पञ्चमी
स्थण्डिलात् / स्थण्डिलाद्
स्थण्डिलाभ्याम्
स्थण्डिलेभ्यः
षष्ठी
स्थण्डिलस्य
स्थण्डिलयोः
स्थण्डिलानाम्
सप्तमी
स्थण्डिले
स्थण्डिलयोः
स्थण्डिलेषु