स्त्रोतस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्त्रोतः
स्त्रोतसी
स्त्रोतांसि
सम्बोधन
स्त्रोतः
स्त्रोतसी
स्त्रोतांसि
द्वितीया
स्त्रोतः
स्त्रोतसी
स्त्रोतांसि
तृतीया
स्त्रोतसा
स्त्रोतोभ्याम्
स्त्रोतोभिः
चतुर्थी
स्त्रोतसे
स्त्रोतोभ्याम्
स्त्रोतोभ्यः
पञ्चमी
स्त्रोतसः
स्त्रोतोभ्याम्
स्त्रोतोभ्यः
षष्ठी
स्त्रोतसः
स्त्रोतसोः
स्त्रोतसाम्
सप्तमी
स्त्रोतसि
स्त्रोतसोः
स्त्रोतःसु / स्त्रोतस्सु
 
एक
द्वि
बहु
प्रथमा
स्त्रोतः
स्त्रोतसी
स्त्रोतांसि
सम्बोधन
स्त्रोतः
स्त्रोतसी
स्त्रोतांसि
द्वितीया
स्त्रोतः
स्त्रोतसी
स्त्रोतांसि
तृतीया
स्त्रोतसा
स्त्रोतोभ्याम्
स्त्रोतोभिः
चतुर्थी
स्त्रोतसे
स्त्रोतोभ्याम्
स्त्रोतोभ्यः
पञ्चमी
स्त्रोतसः
स्त्रोतोभ्याम्
स्त्रोतोभ्यः
षष्ठी
स्त्रोतसः
स्त्रोतसोः
स्त्रोतसाम्
सप्तमी
स्त्रोतसि
स्त्रोतसोः
स्त्रोतःसु / स्त्रोतस्सु