स्त्यै धातुरूपाणि - स्त्यै शब्दसङ्घातयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्त्यायते
स्त्यायेते
स्त्यायन्ते
मध्यम
स्त्यायसे
स्त्यायेथे
स्त्यायध्वे
उत्तम
स्त्याये
स्त्यायावहे
स्त्यायामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तस्त्ये
तस्त्याते
तस्त्यिरे
मध्यम
तस्त्यिषे
तस्त्याथे
तस्त्यिढ्वे / तस्त्यिध्वे
उत्तम
तस्त्ये
तस्त्यिवहे
तस्त्यिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्त्यायिता / स्त्याता
स्त्यायितारौ / स्त्यातारौ
स्त्यायितारः / स्त्यातारः
मध्यम
स्त्यायितासे / स्त्यातासे
स्त्यायितासाथे / स्त्यातासाथे
स्त्यायिताध्वे / स्त्याताध्वे
उत्तम
स्त्यायिताहे / स्त्याताहे
स्त्यायितास्वहे / स्त्यातास्वहे
स्त्यायितास्महे / स्त्यातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्त्यायिष्यते / स्त्यास्यते
स्त्यायिष्येते / स्त्यास्येते
स्त्यायिष्यन्ते / स्त्यास्यन्ते
मध्यम
स्त्यायिष्यसे / स्त्यास्यसे
स्त्यायिष्येथे / स्त्यास्येथे
स्त्यायिष्यध्वे / स्त्यास्यध्वे
उत्तम
स्त्यायिष्ये / स्त्यास्ये
स्त्यायिष्यावहे / स्त्यास्यावहे
स्त्यायिष्यामहे / स्त्यास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्त्यायताम्
स्त्यायेताम्
स्त्यायन्ताम्
मध्यम
स्त्यायस्व
स्त्यायेथाम्
स्त्यायध्वम्
उत्तम
स्त्यायै
स्त्यायावहै
स्त्यायामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्त्यायत
अस्त्यायेताम्
अस्त्यायन्त
मध्यम
अस्त्यायथाः
अस्त्यायेथाम्
अस्त्यायध्वम्
उत्तम
अस्त्याये
अस्त्यायावहि
अस्त्यायामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्त्यायेत
स्त्यायेयाताम्
स्त्यायेरन्
मध्यम
स्त्यायेथाः
स्त्यायेयाथाम्
स्त्यायेध्वम्
उत्तम
स्त्यायेय
स्त्यायेवहि
स्त्यायेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्त्यायिषीष्ट / स्त्येषीष्ट / स्त्यासीष्ट
स्त्यायिषीयास्ताम् / स्त्येषीयास्ताम् / स्त्यासीयास्ताम्
स्त्यायिषीरन् / स्त्येषीरन् / स्त्यासीरन्
मध्यम
स्त्यायिषीष्ठाः / स्त्येषीष्ठाः / स्त्यासीष्ठाः
स्त्यायिषीयास्थाम् / स्त्येषीयास्थाम् / स्त्यासीयास्थाम्
स्त्यायिषीढ्वम् / स्त्यायिषीध्वम् / स्त्येषीढ्वम् / स्त्यासीध्वम्
उत्तम
स्त्यायिषीय / स्त्येषीय / स्त्यासीय
स्त्यायिषीवहि / स्त्येषीवहि / स्त्यासीवहि
स्त्यायिषीमहि / स्त्येषीमहि / स्त्यासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्त्यायि
अस्त्यायिषाताम् / अस्त्यासाताम्
अस्त्यायिषत / अस्त्यासत
मध्यम
अस्त्यायिष्ठाः / अस्त्यास्थाः
अस्त्यायिषाथाम् / अस्त्यासाथाम्
अस्त्यायिढ्वम् / अस्त्यायिध्वम् / अस्त्याध्वम्
उत्तम
अस्त्यायिषि / अस्त्यासि
अस्त्यायिष्वहि / अस्त्यास्वहि
अस्त्यायिष्महि / अस्त्यास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्त्यायिष्यत / अस्त्यास्यत
अस्त्यायिष्येताम् / अस्त्यास्येताम्
अस्त्यायिष्यन्त / अस्त्यास्यन्त
मध्यम
अस्त्यायिष्यथाः / अस्त्यास्यथाः
अस्त्यायिष्येथाम् / अस्त्यास्येथाम्
अस्त्यायिष्यध्वम् / अस्त्यास्यध्वम्
उत्तम
अस्त्यायिष्ये / अस्त्यास्ये
अस्त्यायिष्यावहि / अस्त्यास्यावहि
अस्त्यायिष्यामहि / अस्त्यास्यामहि