स्तेनता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तेनता
स्तेनते
स्तेनताः
सम्बोधन
स्तेनते
स्तेनते
स्तेनताः
द्वितीया
स्तेनताम्
स्तेनते
स्तेनताः
तृतीया
स्तेनतया
स्तेनताभ्याम्
स्तेनताभिः
चतुर्थी
स्तेनतायै
स्तेनताभ्याम्
स्तेनताभ्यः
पञ्चमी
स्तेनतायाः
स्तेनताभ्याम्
स्तेनताभ्यः
षष्ठी
स्तेनतायाः
स्तेनतयोः
स्तेनतानाम्
सप्तमी
स्तेनतायाम्
स्तेनतयोः
स्तेनतासु
 
एक
द्वि
बहु
प्रथमा
स्तेनता
स्तेनते
स्तेनताः
सम्बोधन
स्तेनते
स्तेनते
स्तेनताः
द्वितीया
स्तेनताम्
स्तेनते
स्तेनताः
तृतीया
स्तेनतया
स्तेनताभ्याम्
स्तेनताभिः
चतुर्थी
स्तेनतायै
स्तेनताभ्याम्
स्तेनताभ्यः
पञ्चमी
स्तेनतायाः
स्तेनताभ्याम्
स्तेनताभ्यः
षष्ठी
स्तेनतायाः
स्तेनतयोः
स्तेनतानाम्
सप्तमी
स्तेनतायाम्
स्तेनतयोः
स्तेनतासु