स्तुम्भ् धातुरूपाणि - स्तुम्भुँ रोधन इत्येके निष्कोषणे इत्यन्ये - क्र्यादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुभ्यते
स्तुभ्येते
स्तुभ्यन्ते
मध्यम
स्तुभ्यसे
स्तुभ्येथे
स्तुभ्यध्वे
उत्तम
स्तुभ्ये
स्तुभ्यावहे
स्तुभ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तुस्तुम्भे
तुस्तुम्भाते
तुस्तुम्भिरे
मध्यम
तुस्तुम्भिषे
तुस्तुम्भाथे
तुस्तुम्भिध्वे
उत्तम
तुस्तुम्भे
तुस्तुम्भिवहे
तुस्तुम्भिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुम्ब्धा
स्तुम्ब्धारौ
स्तुम्ब्धारः
मध्यम
स्तुम्ब्धासे
स्तुम्ब्धासाथे
स्तुम्ब्धाध्वे
उत्तम
स्तुम्ब्धाहे
स्तुम्ब्धास्वहे
स्तुम्ब्धास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुम्प्स्यते
स्तुम्प्स्येते
स्तुम्प्स्यन्ते
मध्यम
स्तुम्प्स्यसे
स्तुम्प्स्येथे
स्तुम्प्स्यध्वे
उत्तम
स्तुम्प्स्ये
स्तुम्प्स्यावहे
स्तुम्प्स्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुभ्यताम्
स्तुभ्येताम्
स्तुभ्यन्ताम्
मध्यम
स्तुभ्यस्व
स्तुभ्येथाम्
स्तुभ्यध्वम्
उत्तम
स्तुभ्यै
स्तुभ्यावहै
स्तुभ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तुभ्यत
अस्तुभ्येताम्
अस्तुभ्यन्त
मध्यम
अस्तुभ्यथाः
अस्तुभ्येथाम्
अस्तुभ्यध्वम्
उत्तम
अस्तुभ्ये
अस्तुभ्यावहि
अस्तुभ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुभ्येत
स्तुभ्येयाताम्
स्तुभ्येरन्
मध्यम
स्तुभ्येथाः
स्तुभ्येयाथाम्
स्तुभ्येध्वम्
उत्तम
स्तुभ्येय
स्तुभ्येवहि
स्तुभ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुम्प्सीष्ट
स्तुम्प्सीयास्ताम्
स्तुम्प्सीरन्
मध्यम
स्तुम्प्सीष्ठाः
स्तुम्प्सीयास्थाम्
स्तुम्प्सीध्वम्
उत्तम
स्तुम्प्सीय
स्तुम्प्सीवहि
स्तुम्प्सीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तुम्भि
अस्तुम्प्साताम्
अस्तुम्प्सत
मध्यम
अस्तुम्ब्धाः
अस्तुम्प्साथाम्
अस्तुम्ब्ध्वम्
उत्तम
अस्तुम्प्सि
अस्तुम्प्स्वहि
अस्तुम्प्स्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तुम्प्स्यत
अस्तुम्प्स्येताम्
अस्तुम्प्स्यन्त
मध्यम
अस्तुम्प्स्यथाः
अस्तुम्प्स्येथाम्
अस्तुम्प्स्यध्वम्
उत्तम
अस्तुम्प्स्ये
अस्तुम्प्स्यावहि
अस्तुम्प्स्यामहि