स्कम्भ् धातुरूपाणि - स्कभिँ प्रतिबन्धे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्कम्भ्यते
स्कम्भ्येते
स्कम्भ्यन्ते
मध्यम
स्कम्भ्यसे
स्कम्भ्येथे
स्कम्भ्यध्वे
उत्तम
स्कम्भ्ये
स्कम्भ्यावहे
स्कम्भ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चस्कम्भे
चस्कम्भाते
चस्कम्भिरे
मध्यम
चस्कम्भिषे
चस्कम्भाथे
चस्कम्भिध्वे
उत्तम
चस्कम्भे
चस्कम्भिवहे
चस्कम्भिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्कम्भिता
स्कम्भितारौ
स्कम्भितारः
मध्यम
स्कम्भितासे
स्कम्भितासाथे
स्कम्भिताध्वे
उत्तम
स्कम्भिताहे
स्कम्भितास्वहे
स्कम्भितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्कम्भिष्यते
स्कम्भिष्येते
स्कम्भिष्यन्ते
मध्यम
स्कम्भिष्यसे
स्कम्भिष्येथे
स्कम्भिष्यध्वे
उत्तम
स्कम्भिष्ये
स्कम्भिष्यावहे
स्कम्भिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्कम्भ्यताम्
स्कम्भ्येताम्
स्कम्भ्यन्ताम्
मध्यम
स्कम्भ्यस्व
स्कम्भ्येथाम्
स्कम्भ्यध्वम्
उत्तम
स्कम्भ्यै
स्कम्भ्यावहै
स्कम्भ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्कम्भ्यत
अस्कम्भ्येताम्
अस्कम्भ्यन्त
मध्यम
अस्कम्भ्यथाः
अस्कम्भ्येथाम्
अस्कम्भ्यध्वम्
उत्तम
अस्कम्भ्ये
अस्कम्भ्यावहि
अस्कम्भ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्कम्भ्येत
स्कम्भ्येयाताम्
स्कम्भ्येरन्
मध्यम
स्कम्भ्येथाः
स्कम्भ्येयाथाम्
स्कम्भ्येध्वम्
उत्तम
स्कम्भ्येय
स्कम्भ्येवहि
स्कम्भ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्कम्भिषीष्ट
स्कम्भिषीयास्ताम्
स्कम्भिषीरन्
मध्यम
स्कम्भिषीष्ठाः
स्कम्भिषीयास्थाम्
स्कम्भिषीध्वम्
उत्तम
स्कम्भिषीय
स्कम्भिषीवहि
स्कम्भिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्कम्भि
अस्कम्भिषाताम्
अस्कम्भिषत
मध्यम
अस्कम्भिष्ठाः
अस्कम्भिषाथाम्
अस्कम्भिढ्वम्
उत्तम
अस्कम्भिषि
अस्कम्भिष्वहि
अस्कम्भिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्कम्भिष्यत
अस्कम्भिष्येताम्
अस्कम्भिष्यन्त
मध्यम
अस्कम्भिष्यथाः
अस्कम्भिष्येथाम्
अस्कम्भिष्यध्वम्
उत्तम
अस्कम्भिष्ये
अस्कम्भिष्यावहि
अस्कम्भिष्यामहि