स्कन्द्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्कन्द्यम्
स्कन्द्ये
स्कन्द्यानि
सम्बोधन
स्कन्द्य
स्कन्द्ये
स्कन्द्यानि
द्वितीया
स्कन्द्यम्
स्कन्द्ये
स्कन्द्यानि
तृतीया
स्कन्द्येन
स्कन्द्याभ्याम्
स्कन्द्यैः
चतुर्थी
स्कन्द्याय
स्कन्द्याभ्याम्
स्कन्द्येभ्यः
पञ्चमी
स्कन्द्यात् / स्कन्द्याद्
स्कन्द्याभ्याम्
स्कन्द्येभ्यः
षष्ठी
स्कन्द्यस्य
स्कन्द्ययोः
स्कन्द्यानाम्
सप्तमी
स्कन्द्ये
स्कन्द्ययोः
स्कन्द्येषु
 
एक
द्वि
बहु
प्रथमा
स्कन्द्यम्
स्कन्द्ये
स्कन्द्यानि
सम्बोधन
स्कन्द्य
स्कन्द्ये
स्कन्द्यानि
द्वितीया
स्कन्द्यम्
स्कन्द्ये
स्कन्द्यानि
तृतीया
स्कन्द्येन
स्कन्द्याभ्याम्
स्कन्द्यैः
चतुर्थी
स्कन्द्याय
स्कन्द्याभ्याम्
स्कन्द्येभ्यः
पञ्चमी
स्कन्द्यात् / स्कन्द्याद्
स्कन्द्याभ्याम्
स्कन्द्येभ्यः
षष्ठी
स्कन्द्यस्य
स्कन्द्ययोः
स्कन्द्यानाम्
सप्तमी
स्कन्द्ये
स्कन्द्ययोः
स्कन्द्येषु


अन्याः