स्कन्दक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्कन्दकम्
स्कन्दके
स्कन्दकानि
सम्बोधन
स्कन्दक
स्कन्दके
स्कन्दकानि
द्वितीया
स्कन्दकम्
स्कन्दके
स्कन्दकानि
तृतीया
स्कन्दकेन
स्कन्दकाभ्याम्
स्कन्दकैः
चतुर्थी
स्कन्दकाय
स्कन्दकाभ्याम्
स्कन्दकेभ्यः
पञ्चमी
स्कन्दकात् / स्कन्दकाद्
स्कन्दकाभ्याम्
स्कन्दकेभ्यः
षष्ठी
स्कन्दकस्य
स्कन्दकयोः
स्कन्दकानाम्
सप्तमी
स्कन्दके
स्कन्दकयोः
स्कन्दकेषु
 
एक
द्वि
बहु
प्रथमा
स्कन्दकम्
स्कन्दके
स्कन्दकानि
सम्बोधन
स्कन्दक
स्कन्दके
स्कन्दकानि
द्वितीया
स्कन्दकम्
स्कन्दके
स्कन्दकानि
तृतीया
स्कन्दकेन
स्कन्दकाभ्याम्
स्कन्दकैः
चतुर्थी
स्कन्दकाय
स्कन्दकाभ्याम्
स्कन्दकेभ्यः
पञ्चमी
स्कन्दकात् / स्कन्दकाद्
स्कन्दकाभ्याम्
स्कन्दकेभ्यः
षष्ठी
स्कन्दकस्य
स्कन्दकयोः
स्कन्दकानाम्
सप्तमी
स्कन्दके
स्कन्दकयोः
स्कन्दकेषु


अन्याः