सौवर्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सौवर्णः
सौवर्णौ
सौवर्णाः
सम्बोधन
सौवर्ण
सौवर्णौ
सौवर्णाः
द्वितीया
सौवर्णम्
सौवर्णौ
सौवर्णान्
तृतीया
सौवर्णेन
सौवर्णाभ्याम्
सौवर्णैः
चतुर्थी
सौवर्णाय
सौवर्णाभ्याम्
सौवर्णेभ्यः
पञ्चमी
सौवर्णात् / सौवर्णाद्
सौवर्णाभ्याम्
सौवर्णेभ्यः
षष्ठी
सौवर्णस्य
सौवर्णयोः
सौवर्णानाम्
सप्तमी
सौवर्णे
सौवर्णयोः
सौवर्णेषु
 
एक
द्वि
बहु
प्रथमा
सौवर्णः
सौवर्णौ
सौवर्णाः
सम्बोधन
सौवर्ण
सौवर्णौ
सौवर्णाः
द्वितीया
सौवर्णम्
सौवर्णौ
सौवर्णान्
तृतीया
सौवर्णेन
सौवर्णाभ्याम्
सौवर्णैः
चतुर्थी
सौवर्णाय
सौवर्णाभ्याम्
सौवर्णेभ्यः
पञ्चमी
सौवर्णात् / सौवर्णाद्
सौवर्णाभ्याम्
सौवर्णेभ्यः
षष्ठी
सौवर्णस्य
सौवर्णयोः
सौवर्णानाम्
सप्तमी
सौवर्णे
सौवर्णयोः
सौवर्णेषु


अन्याः