सौरसेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सौरसेयी
सौरसेय्यौ
सौरसेय्यः
सम्बोधन
सौरसेयि
सौरसेय्यौ
सौरसेय्यः
द्वितीया
सौरसेयीम्
सौरसेय्यौ
सौरसेयीः
तृतीया
सौरसेय्या
सौरसेयीभ्याम्
सौरसेयीभिः
चतुर्थी
सौरसेय्यै
सौरसेयीभ्याम्
सौरसेयीभ्यः
पञ्चमी
सौरसेय्याः
सौरसेयीभ्याम्
सौरसेयीभ्यः
षष्ठी
सौरसेय्याः
सौरसेय्योः
सौरसेयीनाम्
सप्तमी
सौरसेय्याम्
सौरसेय्योः
सौरसेयीषु
 
एक
द्वि
बहु
प्रथमा
सौरसेयी
सौरसेय्यौ
सौरसेय्यः
सम्बोधन
सौरसेयि
सौरसेय्यौ
सौरसेय्यः
द्वितीया
सौरसेयीम्
सौरसेय्यौ
सौरसेयीः
तृतीया
सौरसेय्या
सौरसेयीभ्याम्
सौरसेयीभिः
चतुर्थी
सौरसेय्यै
सौरसेयीभ्याम्
सौरसेयीभ्यः
पञ्चमी
सौरसेय्याः
सौरसेयीभ्याम्
सौरसेयीभ्यः
षष्ठी
सौरसेय्याः
सौरसेय्योः
सौरसेयीनाम्
सप्तमी
सौरसेय्याम्
सौरसेय्योः
सौरसेयीषु


अन्याः