सेदिवस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेदिवत् / सेदिवद्
सेदुषी
सेदिवांसि
सम्बोधन
सेदिवत् / सेदिवद्
सेदुषी
सेदिवांसि
द्वितीया
सेदिवत् / सेदिवद्
सेदुषी
सेदिवांसि
तृतीया
सेदुषा
सेदिवद्भ्याम्
सेदिवद्भिः
चतुर्थी
सेदुषे
सेदिवद्भ्याम्
सेदिवद्भ्यः
पञ्चमी
सेदुषः
सेदिवद्भ्याम्
सेदिवद्भ्यः
षष्ठी
सेदुषः
सेदुषोः
सेदुषाम्
सप्तमी
सेदुषि
सेदुषोः
सेदिवत्सु
 
एक
द्वि
बहु
प्रथमा
सेदिवत् / सेदिवद्
सेदुषी
सेदिवांसि
सम्बोधन
सेदिवत् / सेदिवद्
सेदुषी
सेदिवांसि
द्वितीया
सेदिवत् / सेदिवद्
सेदुषी
सेदिवांसि
तृतीया
सेदुषा
सेदिवद्भ्याम्
सेदिवद्भिः
चतुर्थी
सेदुषे
सेदिवद्भ्याम्
सेदिवद्भ्यः
पञ्चमी
सेदुषः
सेदिवद्भ्याम्
सेदिवद्भ्यः
षष्ठी
सेदुषः
सेदुषोः
सेदुषाम्
सप्तमी
सेदुषि
सेदुषोः
सेदिवत्सु


अन्याः