सेकितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेकितृ
सेकितृणी
सेकितॄणि
सम्बोधन
सेकितः / सेकितृ
सेकितृणी
सेकितॄणि
द्वितीया
सेकितृ
सेकितृणी
सेकितॄणि
तृतीया
सेकित्रा / सेकितृणा
सेकितृभ्याम्
सेकितृभिः
चतुर्थी
सेकित्रे / सेकितृणे
सेकितृभ्याम्
सेकितृभ्यः
पञ्चमी
सेकितुः / सेकितृणः
सेकितृभ्याम्
सेकितृभ्यः
षष्ठी
सेकितुः / सेकितृणः
सेकित्रोः / सेकितृणोः
सेकितॄणाम्
सप्तमी
सेकितरि / सेकितृणि
सेकित्रोः / सेकितृणोः
सेकितृषु
 
एक
द्वि
बहु
प्रथमा
सेकितृ
सेकितृणी
सेकितॄणि
सम्बोधन
सेकितः / सेकितृ
सेकितृणी
सेकितॄणि
द्वितीया
सेकितृ
सेकितृणी
सेकितॄणि
तृतीया
सेकित्रा / सेकितृणा
सेकितृभ्याम्
सेकितृभिः
चतुर्थी
सेकित्रे / सेकितृणे
सेकितृभ्याम्
सेकितृभ्यः
पञ्चमी
सेकितुः / सेकितृणः
सेकितृभ्याम्
सेकितृभ्यः
षष्ठी
सेकितुः / सेकितृणः
सेकित्रोः / सेकितृणोः
सेकितॄणाम्
सप्तमी
सेकितरि / सेकितृणि
सेकित्रोः / सेकितृणोः
सेकितृषु


अन्याः