सेकक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेककः
सेककौ
सेककाः
सम्बोधन
सेकक
सेककौ
सेककाः
द्वितीया
सेककम्
सेककौ
सेककान्
तृतीया
सेककेन
सेककाभ्याम्
सेककैः
चतुर्थी
सेककाय
सेककाभ्याम्
सेककेभ्यः
पञ्चमी
सेककात् / सेककाद्
सेककाभ्याम्
सेककेभ्यः
षष्ठी
सेककस्य
सेककयोः
सेककानाम्
सप्तमी
सेकके
सेककयोः
सेककेषु
 
एक
द्वि
बहु
प्रथमा
सेककः
सेककौ
सेककाः
सम्बोधन
सेकक
सेककौ
सेककाः
द्वितीया
सेककम्
सेककौ
सेककान्
तृतीया
सेककेन
सेककाभ्याम्
सेककैः
चतुर्थी
सेककाय
सेककाभ्याम्
सेककेभ्यः
पञ्चमी
सेककात् / सेककाद्
सेककाभ्याम्
सेककेभ्यः
षष्ठी
सेककस्य
सेककयोः
सेककानाम्
सप्तमी
सेकके
सेककयोः
सेककेषु


अन्याः