सृज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सृजः
सृजौ
सृजाः
सम्बोधन
सृज
सृजौ
सृजाः
द्वितीया
सृजम्
सृजौ
सृजान्
तृतीया
सृजेन
सृजाभ्याम्
सृजैः
चतुर्थी
सृजाय
सृजाभ्याम्
सृजेभ्यः
पञ्चमी
सृजात् / सृजाद्
सृजाभ्याम्
सृजेभ्यः
षष्ठी
सृजस्य
सृजयोः
सृजानाम्
सप्तमी
सृजे
सृजयोः
सृजेषु
 
एक
द्वि
बहु
प्रथमा
सृजः
सृजौ
सृजाः
सम्बोधन
सृज
सृजौ
सृजाः
द्वितीया
सृजम्
सृजौ
सृजान्
तृतीया
सृजेन
सृजाभ्याम्
सृजैः
चतुर्थी
सृजाय
सृजाभ्याम्
सृजेभ्यः
पञ्चमी
सृजात् / सृजाद्
सृजाभ्याम्
सृजेभ्यः
षष्ठी
सृजस्य
सृजयोः
सृजानाम्
सप्तमी
सृजे
सृजयोः
सृजेषु


अन्याः