सू धातुरूपाणि - षूङ् प्राणिगर्भविमोचने - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सूयते
सूयेते
सूयन्ते
मध्यम
सूयसे
सूयेथे
सूयध्वे
उत्तम
सूये
सूयावहे
सूयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुषुवे
सुषुवाते
सुषुविरे
मध्यम
सुषुविषे
सुषुवाथे
सुषुविढ्वे / सुषुविध्वे
उत्तम
सुषुवे
सुषुविवहे
सुषुविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
साविता / सविता / सोता
सावितारौ / सवितारौ / सोतारौ
सावितारः / सवितारः / सोतारः
मध्यम
सावितासे / सवितासे / सोतासे
सावितासाथे / सवितासाथे / सोतासाथे
साविताध्वे / सविताध्वे / सोताध्वे
उत्तम
साविताहे / सविताहे / सोताहे
सावितास्वहे / सवितास्वहे / सोतास्वहे
सावितास्महे / सवितास्महे / सोतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
साविष्यते / सविष्यते / सोष्यते
साविष्येते / सविष्येते / सोष्येते
साविष्यन्ते / सविष्यन्ते / सोष्यन्ते
मध्यम
साविष्यसे / सविष्यसे / सोष्यसे
साविष्येथे / सविष्येथे / सोष्येथे
साविष्यध्वे / सविष्यध्वे / सोष्यध्वे
उत्तम
साविष्ये / सविष्ये / सोष्ये
साविष्यावहे / सविष्यावहे / सोष्यावहे
साविष्यामहे / सविष्यामहे / सोष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सूयताम्
सूयेताम्
सूयन्ताम्
मध्यम
सूयस्व
सूयेथाम्
सूयध्वम्
उत्तम
सूयै
सूयावहै
सूयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असूयत
असूयेताम्
असूयन्त
मध्यम
असूयथाः
असूयेथाम्
असूयध्वम्
उत्तम
असूये
असूयावहि
असूयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सूयेत
सूयेयाताम्
सूयेरन्
मध्यम
सूयेथाः
सूयेयाथाम्
सूयेध्वम्
उत्तम
सूयेय
सूयेवहि
सूयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
साविषीष्ट / सविषीष्ट / सोषीष्ट
साविषीयास्ताम् / सविषीयास्ताम् / सोषीयास्ताम्
साविषीरन् / सविषीरन् / सोषीरन्
मध्यम
साविषीष्ठाः / सविषीष्ठाः / सोषीष्ठाः
साविषीयास्थाम् / सविषीयास्थाम् / सोषीयास्थाम्
साविषीढ्वम् / साविषीध्वम् / सविषीढ्वम् / सविषीध्वम् / सोषीढ्वम्
उत्तम
साविषीय / सविषीय / सोषीय
साविषीवहि / सविषीवहि / सोषीवहि
साविषीमहि / सविषीमहि / सोषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असावि
असाविषाताम् / असविषाताम् / असोषाताम्
असाविषत / असविषत / असोषत
मध्यम
असाविष्ठाः / असविष्ठाः / असोष्ठाः
असाविषाथाम् / असविषाथाम् / असोषाथाम्
असाविढ्वम् / असाविध्वम् / असविढ्वम् / असविध्वम् / असोढ्वम्
उत्तम
असाविषि / असविषि / असोषि
असाविष्वहि / असविष्वहि / असोष्वहि
असाविष्महि / असविष्महि / असोष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असाविष्यत / असविष्यत / असोष्यत
असाविष्येताम् / असविष्येताम् / असोष्येताम्
असाविष्यन्त / असविष्यन्त / असोष्यन्त
मध्यम
असाविष्यथाः / असविष्यथाः / असोष्यथाः
असाविष्येथाम् / असविष्येथाम् / असोष्येथाम्
असाविष्यध्वम् / असविष्यध्वम् / असोष्यध्वम्
उत्तम
असाविष्ये / असविष्ये / असोष्ये
असाविष्यावहि / असविष्यावहि / असोष्यावहि
असाविष्यामहि / असविष्यामहि / असोष्यामहि