सूप शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूपः
सूपौ
सूपाः
सम्बोधन
सूप
सूपौ
सूपाः
द्वितीया
सूपम्
सूपौ
सूपान्
तृतीया
सूपेन
सूपाभ्याम्
सूपैः
चतुर्थी
सूपाय
सूपाभ्याम्
सूपेभ्यः
पञ्चमी
सूपात् / सूपाद्
सूपाभ्याम्
सूपेभ्यः
षष्ठी
सूपस्य
सूपयोः
सूपानाम्
सप्तमी
सूपे
सूपयोः
सूपेषु
 
एक
द्वि
बहु
प्रथमा
सूपः
सूपौ
सूपाः
सम्बोधन
सूप
सूपौ
सूपाः
द्वितीया
सूपम्
सूपौ
सूपान्
तृतीया
सूपेन
सूपाभ्याम्
सूपैः
चतुर्थी
सूपाय
सूपाभ्याम्
सूपेभ्यः
पञ्चमी
सूपात् / सूपाद्
सूपाभ्याम्
सूपेभ्यः
षष्ठी
सूपस्य
सूपयोः
सूपानाम्
सप्तमी
सूपे
सूपयोः
सूपेषु