सूप्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूप्यम्
सूप्ये
सूप्यानि
सम्बोधन
सूप्य
सूप्ये
सूप्यानि
द्वितीया
सूप्यम्
सूप्ये
सूप्यानि
तृतीया
सूप्येन
सूप्याभ्याम्
सूप्यैः
चतुर्थी
सूप्याय
सूप्याभ्याम्
सूप्येभ्यः
पञ्चमी
सूप्यात् / सूप्याद्
सूप्याभ्याम्
सूप्येभ्यः
षष्ठी
सूप्यस्य
सूप्ययोः
सूप्यानाम्
सप्तमी
सूप्ये
सूप्ययोः
सूप्येषु
 
एक
द्वि
बहु
प्रथमा
सूप्यम्
सूप्ये
सूप्यानि
सम्बोधन
सूप्य
सूप्ये
सूप्यानि
द्वितीया
सूप्यम्
सूप्ये
सूप्यानि
तृतीया
सूप्येन
सूप्याभ्याम्
सूप्यैः
चतुर्थी
सूप्याय
सूप्याभ्याम्
सूप्येभ्यः
पञ्चमी
सूप्यात् / सूप्याद्
सूप्याभ्याम्
सूप्येभ्यः
षष्ठी
सूप्यस्य
सूप्ययोः
सूप्यानाम्
सप्तमी
सूप्ये
सूप्ययोः
सूप्येषु


अन्याः