सु + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्रोक्यते
सुस्रोक्येते
सुस्रोक्यन्ते
मध्यम
सुस्रोक्यसे
सुस्रोक्येथे
सुस्रोक्यध्वे
उत्तम
सुस्रोक्ये
सुस्रोक्यावहे
सुस्रोक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुसुस्रोके
सुसुस्रोकाते
सुसुस्रोकिरे
मध्यम
सुसुस्रोकिषे
सुसुस्रोकाथे
सुसुस्रोकिध्वे
उत्तम
सुसुस्रोके
सुसुस्रोकिवहे
सुसुस्रोकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्रोकिता
सुस्रोकितारौ
सुस्रोकितारः
मध्यम
सुस्रोकितासे
सुस्रोकितासाथे
सुस्रोकिताध्वे
उत्तम
सुस्रोकिताहे
सुस्रोकितास्वहे
सुस्रोकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्रोकिष्यते
सुस्रोकिष्येते
सुस्रोकिष्यन्ते
मध्यम
सुस्रोकिष्यसे
सुस्रोकिष्येथे
सुस्रोकिष्यध्वे
उत्तम
सुस्रोकिष्ये
सुस्रोकिष्यावहे
सुस्रोकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्रोक्यताम्
सुस्रोक्येताम्
सुस्रोक्यन्ताम्
मध्यम
सुस्रोक्यस्व
सुस्रोक्येथाम्
सुस्रोक्यध्वम्
उत्तम
सुस्रोक्यै
सुस्रोक्यावहै
सुस्रोक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्रोक्यत
स्वस्रोक्येताम्
स्वस्रोक्यन्त
मध्यम
स्वस्रोक्यथाः
स्वस्रोक्येथाम्
स्वस्रोक्यध्वम्
उत्तम
स्वस्रोक्ये
स्वस्रोक्यावहि
स्वस्रोक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्रोक्येत
सुस्रोक्येयाताम्
सुस्रोक्येरन्
मध्यम
सुस्रोक्येथाः
सुस्रोक्येयाथाम्
सुस्रोक्येध्वम्
उत्तम
सुस्रोक्येय
सुस्रोक्येवहि
सुस्रोक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्रोकिषीष्ट
सुस्रोकिषीयास्ताम्
सुस्रोकिषीरन्
मध्यम
सुस्रोकिषीष्ठाः
सुस्रोकिषीयास्थाम्
सुस्रोकिषीध्वम्
उत्तम
सुस्रोकिषीय
सुस्रोकिषीवहि
सुस्रोकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्रोकि
स्वस्रोकिषाताम्
स्वस्रोकिषत
मध्यम
स्वस्रोकिष्ठाः
स्वस्रोकिषाथाम्
स्वस्रोकिढ्वम्
उत्तम
स्वस्रोकिषि
स्वस्रोकिष्वहि
स्वस्रोकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्रोकिष्यत
स्वस्रोकिष्येताम्
स्वस्रोकिष्यन्त
मध्यम
स्वस्रोकिष्यथाः
स्वस्रोकिष्येथाम्
स्वस्रोकिष्यध्वम्
उत्तम
स्वस्रोकिष्ये
स्वस्रोकिष्यावहि
स्वस्रोकिष्यामहि