सु + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुषिध्यते
सुषिध्येते
सुषिध्यन्ते
मध्यम
सुषिध्यसे
सुषिध्येथे
सुषिध्यध्वे
उत्तम
सुषिध्ये
सुषिध्यावहे
सुषिध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुषिषिधे
सुषिषिधाते
सुषिषिधिरे
मध्यम
सुषिषिधिषे / सुषिषित्से
सुषिषिधाथे
सुषिषिधिध्वे / सुषिषिद्ध्वे
उत्तम
सुषिषिधे
सुषिषिधिवहे / सुषिषिध्वहे
सुषिषिधिमहे / सुषिषिध्महे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुषेधिता / सुषेद्धा
सुषेधितारौ / सुषेद्धारौ
सुषेधितारः / सुषेद्धारः
मध्यम
सुषेधितासे / सुषेद्धासे
सुषेधितासाथे / सुषेद्धासाथे
सुषेधिताध्वे / सुषेद्धाध्वे
उत्तम
सुषेधिताहे / सुषेद्धाहे
सुषेधितास्वहे / सुषेद्धास्वहे
सुषेधितास्महे / सुषेद्धास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुषेधिष्यते / सुषेत्स्यते
सुषेधिष्येते / सुषेत्स्येते
सुषेधिष्यन्ते / सुषेत्स्यन्ते
मध्यम
सुषेधिष्यसे / सुषेत्स्यसे
सुषेधिष्येथे / सुषेत्स्येथे
सुषेधिष्यध्वे / सुषेत्स्यध्वे
उत्तम
सुषेधिष्ये / सुषेत्स्ये
सुषेधिष्यावहे / सुषेत्स्यावहे
सुषेधिष्यामहे / सुषेत्स्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुषिध्यताम्
सुषिध्येताम्
सुषिध्यन्ताम्
मध्यम
सुषिध्यस्व
सुषिध्येथाम्
सुषिध्यध्वम्
उत्तम
सुषिध्यै
सुषिध्यावहै
सुषिध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वषिध्यत
स्वषिध्येताम्
स्वषिध्यन्त
मध्यम
स्वषिध्यथाः
स्वषिध्येथाम्
स्वषिध्यध्वम्
उत्तम
स्वषिध्ये
स्वषिध्यावहि
स्वषिध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुषिध्येत
सुषिध्येयाताम्
सुषिध्येरन्
मध्यम
सुषिध्येथाः
सुषिध्येयाथाम्
सुषिध्येध्वम्
उत्तम
सुषिध्येय
सुषिध्येवहि
सुषिध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुषेधिषीष्ट / सुषित्सीष्ट
सुषेधिषीयास्ताम् / सुषित्सीयास्ताम्
सुषेधिषीरन् / सुषित्सीरन्
मध्यम
सुषेधिषीष्ठाः / सुषित्सीष्ठाः
सुषेधिषीयास्थाम् / सुषित्सीयास्थाम्
सुषेधिषीध्वम् / सुषित्सीध्वम्
उत्तम
सुषेधिषीय / सुषित्सीय
सुषेधिषीवहि / सुषित्सीवहि
सुषेधिषीमहि / सुषित्सीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वषेधि
स्वषेधिषाताम् / स्वषित्साताम्
स्वषेधिषत / स्वषित्सत
मध्यम
स्वषेधिष्ठाः / स्वषिद्धाः
स्वषेधिषाथाम् / स्वषित्साथाम्
स्वषेधिढ्वम् / स्वषिद्ध्वम्
उत्तम
स्वषेधिषि / स्वषित्सि
स्वषेधिष्वहि / स्वषित्स्वहि
स्वषेधिष्महि / स्वषित्स्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वषेधिष्यत / स्वषेत्स्यत
स्वषेधिष्येताम् / स्वषेत्स्येताम्
स्वषेधिष्यन्त / स्वषेत्स्यन्त
मध्यम
स्वषेधिष्यथाः / स्वषेत्स्यथाः
स्वषेधिष्येथाम् / स्वषेत्स्येथाम्
स्वषेधिष्यध्वम् / स्वषेत्स्यध्वम्
उत्तम
स्वषेधिष्ये / स्वषेत्स्ये
स्वषेधिष्यावहि / स्वषेत्स्यावहि
स्वषेधिष्यामहि / स्वषेत्स्यामहि