सु + शुन्ध् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुशुध्यते
सुशुध्येते
सुशुध्यन्ते
मध्यम
सुशुध्यसे
सुशुध्येथे
सुशुध्यध्वे
उत्तम
सुशुध्ये
सुशुध्यावहे
सुशुध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुशुशुन्धे
सुशुशुन्धाते
सुशुशुन्धिरे
मध्यम
सुशुशुन्धिषे
सुशुशुन्धाथे
सुशुशुन्धिध्वे
उत्तम
सुशुशुन्धे
सुशुशुन्धिवहे
सुशुशुन्धिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुशुन्धिता
सुशुन्धितारौ
सुशुन्धितारः
मध्यम
सुशुन्धितासे
सुशुन्धितासाथे
सुशुन्धिताध्वे
उत्तम
सुशुन्धिताहे
सुशुन्धितास्वहे
सुशुन्धितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुशुन्धिष्यते
सुशुन्धिष्येते
सुशुन्धिष्यन्ते
मध्यम
सुशुन्धिष्यसे
सुशुन्धिष्येथे
सुशुन्धिष्यध्वे
उत्तम
सुशुन्धिष्ये
सुशुन्धिष्यावहे
सुशुन्धिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुशुध्यताम्
सुशुध्येताम्
सुशुध्यन्ताम्
मध्यम
सुशुध्यस्व
सुशुध्येथाम्
सुशुध्यध्वम्
उत्तम
सुशुध्यै
सुशुध्यावहै
सुशुध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वशुध्यत
स्वशुध्येताम्
स्वशुध्यन्त
मध्यम
स्वशुध्यथाः
स्वशुध्येथाम्
स्वशुध्यध्वम्
उत्तम
स्वशुध्ये
स्वशुध्यावहि
स्वशुध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुशुध्येत
सुशुध्येयाताम्
सुशुध्येरन्
मध्यम
सुशुध्येथाः
सुशुध्येयाथाम्
सुशुध्येध्वम्
उत्तम
सुशुध्येय
सुशुध्येवहि
सुशुध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुशुन्धिषीष्ट
सुशुन्धिषीयास्ताम्
सुशुन्धिषीरन्
मध्यम
सुशुन्धिषीष्ठाः
सुशुन्धिषीयास्थाम्
सुशुन्धिषीध्वम्
उत्तम
सुशुन्धिषीय
सुशुन्धिषीवहि
सुशुन्धिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वशुन्धि
स्वशुन्धिषाताम्
स्वशुन्धिषत
मध्यम
स्वशुन्धिष्ठाः
स्वशुन्धिषाथाम्
स्वशुन्धिढ्वम्
उत्तम
स्वशुन्धिषि
स्वशुन्धिष्वहि
स्वशुन्धिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वशुन्धिष्यत
स्वशुन्धिष्येताम्
स्वशुन्धिष्यन्त
मध्यम
स्वशुन्धिष्यथाः
स्वशुन्धिष्येथाम्
स्वशुन्धिष्यध्वम्
उत्तम
स्वशुन्धिष्ये
स्वशुन्धिष्यावहि
स्वशुन्धिष्यामहि