सु + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवस्क्यते
सुवस्क्येते
सुवस्क्यन्ते
मध्यम
सुवस्क्यसे
सुवस्क्येथे
सुवस्क्यध्वे
उत्तम
सुवस्क्ये
सुवस्क्यावहे
सुवस्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुववस्के
सुववस्काते
सुववस्किरे
मध्यम
सुववस्किषे
सुववस्काथे
सुववस्किध्वे
उत्तम
सुववस्के
सुववस्किवहे
सुववस्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवस्किता
सुवस्कितारौ
सुवस्कितारः
मध्यम
सुवस्कितासे
सुवस्कितासाथे
सुवस्किताध्वे
उत्तम
सुवस्किताहे
सुवस्कितास्वहे
सुवस्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवस्किष्यते
सुवस्किष्येते
सुवस्किष्यन्ते
मध्यम
सुवस्किष्यसे
सुवस्किष्येथे
सुवस्किष्यध्वे
उत्तम
सुवस्किष्ये
सुवस्किष्यावहे
सुवस्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवस्क्यताम्
सुवस्क्येताम्
सुवस्क्यन्ताम्
मध्यम
सुवस्क्यस्व
सुवस्क्येथाम्
सुवस्क्यध्वम्
उत्तम
सुवस्क्यै
सुवस्क्यावहै
सुवस्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्ववस्क्यत
स्ववस्क्येताम्
स्ववस्क्यन्त
मध्यम
स्ववस्क्यथाः
स्ववस्क्येथाम्
स्ववस्क्यध्वम्
उत्तम
स्ववस्क्ये
स्ववस्क्यावहि
स्ववस्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुवस्क्येत
सुवस्क्येयाताम्
सुवस्क्येरन्
मध्यम
सुवस्क्येथाः
सुवस्क्येयाथाम्
सुवस्क्येध्वम्
उत्तम
सुवस्क्येय
सुवस्क्येवहि
सुवस्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुवस्किषीष्ट
सुवस्किषीयास्ताम्
सुवस्किषीरन्
मध्यम
सुवस्किषीष्ठाः
सुवस्किषीयास्थाम्
सुवस्किषीध्वम्
उत्तम
सुवस्किषीय
सुवस्किषीवहि
सुवस्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्ववस्कि
स्ववस्किषाताम्
स्ववस्किषत
मध्यम
स्ववस्किष्ठाः
स्ववस्किषाथाम्
स्ववस्किढ्वम्
उत्तम
स्ववस्किषि
स्ववस्किष्वहि
स्ववस्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्ववस्किष्यत
स्ववस्किष्येताम्
स्ववस्किष्यन्त
मध्यम
स्ववस्किष्यथाः
स्ववस्किष्येथाम्
स्ववस्किष्यध्वम्
उत्तम
स्ववस्किष्ये
स्ववस्किष्यावहि
स्ववस्किष्यामहि