सु + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुमुङ्ख्यते
सुमुङ्ख्येते
सुमुङ्ख्यन्ते
मध्यम
सुमुङ्ख्यसे
सुमुङ्ख्येथे
सुमुङ्ख्यध्वे
उत्तम
सुमुङ्ख्ये
सुमुङ्ख्यावहे
सुमुङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुमुमुङ्खे
सुमुमुङ्खाते
सुमुमुङ्खिरे
मध्यम
सुमुमुङ्खिषे
सुमुमुङ्खाथे
सुमुमुङ्खिध्वे
उत्तम
सुमुमुङ्खे
सुमुमुङ्खिवहे
सुमुमुङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुमुङ्खिता
सुमुङ्खितारौ
सुमुङ्खितारः
मध्यम
सुमुङ्खितासे
सुमुङ्खितासाथे
सुमुङ्खिताध्वे
उत्तम
सुमुङ्खिताहे
सुमुङ्खितास्वहे
सुमुङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुमुङ्खिष्यते
सुमुङ्खिष्येते
सुमुङ्खिष्यन्ते
मध्यम
सुमुङ्खिष्यसे
सुमुङ्खिष्येथे
सुमुङ्खिष्यध्वे
उत्तम
सुमुङ्खिष्ये
सुमुङ्खिष्यावहे
सुमुङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुमुङ्ख्यताम्
सुमुङ्ख्येताम्
सुमुङ्ख्यन्ताम्
मध्यम
सुमुङ्ख्यस्व
सुमुङ्ख्येथाम्
सुमुङ्ख्यध्वम्
उत्तम
सुमुङ्ख्यै
सुमुङ्ख्यावहै
सुमुङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वमुङ्ख्यत
स्वमुङ्ख्येताम्
स्वमुङ्ख्यन्त
मध्यम
स्वमुङ्ख्यथाः
स्वमुङ्ख्येथाम्
स्वमुङ्ख्यध्वम्
उत्तम
स्वमुङ्ख्ये
स्वमुङ्ख्यावहि
स्वमुङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुमुङ्ख्येत
सुमुङ्ख्येयाताम्
सुमुङ्ख्येरन्
मध्यम
सुमुङ्ख्येथाः
सुमुङ्ख्येयाथाम्
सुमुङ्ख्येध्वम्
उत्तम
सुमुङ्ख्येय
सुमुङ्ख्येवहि
सुमुङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुमुङ्खिषीष्ट
सुमुङ्खिषीयास्ताम्
सुमुङ्खिषीरन्
मध्यम
सुमुङ्खिषीष्ठाः
सुमुङ्खिषीयास्थाम्
सुमुङ्खिषीध्वम्
उत्तम
सुमुङ्खिषीय
सुमुङ्खिषीवहि
सुमुङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वमुङ्खि
स्वमुङ्खिषाताम्
स्वमुङ्खिषत
मध्यम
स्वमुङ्खिष्ठाः
स्वमुङ्खिषाथाम्
स्वमुङ्खिढ्वम्
उत्तम
स्वमुङ्खिषि
स्वमुङ्खिष्वहि
स्वमुङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वमुङ्खिष्यत
स्वमुङ्खिष्येताम्
स्वमुङ्खिष्यन्त
मध्यम
स्वमुङ्खिष्यथाः
स्वमुङ्खिष्येथाम्
स्वमुङ्खिष्यध्वम्
उत्तम
स्वमुङ्खिष्ये
स्वमुङ्खिष्यावहि
स्वमुङ्खिष्यामहि