सु + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुबुङ्ग्यते
सुबुङ्ग्येते
सुबुङ्ग्यन्ते
मध्यम
सुबुङ्ग्यसे
सुबुङ्ग्येथे
सुबुङ्ग्यध्वे
उत्तम
सुबुङ्ग्ये
सुबुङ्ग्यावहे
सुबुङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुबुबुङ्गे
सुबुबुङ्गाते
सुबुबुङ्गिरे
मध्यम
सुबुबुङ्गिषे
सुबुबुङ्गाथे
सुबुबुङ्गिध्वे
उत्तम
सुबुबुङ्गे
सुबुबुङ्गिवहे
सुबुबुङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुबुङ्गिता
सुबुङ्गितारौ
सुबुङ्गितारः
मध्यम
सुबुङ्गितासे
सुबुङ्गितासाथे
सुबुङ्गिताध्वे
उत्तम
सुबुङ्गिताहे
सुबुङ्गितास्वहे
सुबुङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुबुङ्गिष्यते
सुबुङ्गिष्येते
सुबुङ्गिष्यन्ते
मध्यम
सुबुङ्गिष्यसे
सुबुङ्गिष्येथे
सुबुङ्गिष्यध्वे
उत्तम
सुबुङ्गिष्ये
सुबुङ्गिष्यावहे
सुबुङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुबुङ्ग्यताम्
सुबुङ्ग्येताम्
सुबुङ्ग्यन्ताम्
मध्यम
सुबुङ्ग्यस्व
सुबुङ्ग्येथाम्
सुबुङ्ग्यध्वम्
उत्तम
सुबुङ्ग्यै
सुबुङ्ग्यावहै
सुबुङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वबुङ्ग्यत
स्वबुङ्ग्येताम्
स्वबुङ्ग्यन्त
मध्यम
स्वबुङ्ग्यथाः
स्वबुङ्ग्येथाम्
स्वबुङ्ग्यध्वम्
उत्तम
स्वबुङ्ग्ये
स्वबुङ्ग्यावहि
स्वबुङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुबुङ्ग्येत
सुबुङ्ग्येयाताम्
सुबुङ्ग्येरन्
मध्यम
सुबुङ्ग्येथाः
सुबुङ्ग्येयाथाम्
सुबुङ्ग्येध्वम्
उत्तम
सुबुङ्ग्येय
सुबुङ्ग्येवहि
सुबुङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुबुङ्गिषीष्ट
सुबुङ्गिषीयास्ताम्
सुबुङ्गिषीरन्
मध्यम
सुबुङ्गिषीष्ठाः
सुबुङ्गिषीयास्थाम्
सुबुङ्गिषीध्वम्
उत्तम
सुबुङ्गिषीय
सुबुङ्गिषीवहि
सुबुङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वबुङ्गि
स्वबुङ्गिषाताम्
स्वबुङ्गिषत
मध्यम
स्वबुङ्गिष्ठाः
स्वबुङ्गिषाथाम्
स्वबुङ्गिढ्वम्
उत्तम
स्वबुङ्गिषि
स्वबुङ्गिष्वहि
स्वबुङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वबुङ्गिष्यत
स्वबुङ्गिष्येताम्
स्वबुङ्गिष्यन्त
मध्यम
स्वबुङ्गिष्यथाः
स्वबुङ्गिष्येथाम्
स्वबुङ्गिष्यध्वम्
उत्तम
स्वबुङ्गिष्ये
स्वबुङ्गिष्यावहि
स्वबुङ्गिष्यामहि