सु + दुह् धातुरूपाणि - दुहँ प्रपूरणे - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुदुह्यते
सुदुह्येते
सुदुह्यन्ते
मध्यम
सुदुह्यसे
सुदुह्येथे
सुदुह्यध्वे
उत्तम
सुदुह्ये
सुदुह्यावहे
सुदुह्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुदुदुहे
सुदुदुहाते
सुदुदुहिरे
मध्यम
सुदुदुहिषे
सुदुदुहाथे
सुदुदुहिढ्वे / सुदुदुहिध्वे
उत्तम
सुदुदुहे
सुदुदुहिवहे
सुदुदुहिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुदोग्धा
सुदोग्धारौ
सुदोग्धारः
मध्यम
सुदोग्धासे
सुदोग्धासाथे
सुदोग्धाध्वे
उत्तम
सुदोग्धाहे
सुदोग्धास्वहे
सुदोग्धास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुधोक्ष्यते
सुधोक्ष्येते
सुधोक्ष्यन्ते
मध्यम
सुधोक्ष्यसे
सुधोक्ष्येथे
सुधोक्ष्यध्वे
उत्तम
सुधोक्ष्ये
सुधोक्ष्यावहे
सुधोक्ष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुदुह्यताम्
सुदुह्येताम्
सुदुह्यन्ताम्
मध्यम
सुदुह्यस्व
सुदुह्येथाम्
सुदुह्यध्वम्
उत्तम
सुदुह्यै
सुदुह्यावहै
सुदुह्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वदुह्यत
स्वदुह्येताम्
स्वदुह्यन्त
मध्यम
स्वदुह्यथाः
स्वदुह्येथाम्
स्वदुह्यध्वम्
उत्तम
स्वदुह्ये
स्वदुह्यावहि
स्वदुह्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुदुह्येत
सुदुह्येयाताम्
सुदुह्येरन्
मध्यम
सुदुह्येथाः
सुदुह्येयाथाम्
सुदुह्येध्वम्
उत्तम
सुदुह्येय
सुदुह्येवहि
सुदुह्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुधुक्षीष्ट
सुधुक्षीयास्ताम्
सुधुक्षीरन्
मध्यम
सुधुक्षीष्ठाः
सुधुक्षीयास्थाम्
सुधुक्षीध्वम्
उत्तम
सुधुक्षीय
सुधुक्षीवहि
सुधुक्षीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वदोहि
स्वधुक्षाताम्
स्वधुक्षन्त
मध्यम
स्वदुग्धाः / स्वधुक्षथाः
स्वधुक्षाथाम्
स्वधुग्ध्वम् / स्वधुक्षध्वम्
उत्तम
स्वधुक्षि
स्वदुह्वहि / स्वधुक्षावहि
स्वधुक्षामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वधोक्ष्यत
स्वधोक्ष्येताम्
स्वधोक्ष्यन्त
मध्यम
स्वधोक्ष्यथाः
स्वधोक्ष्येथाम्
स्वधोक्ष्यध्वम्
उत्तम
स्वधोक्ष्ये
स्वधोक्ष्यावहि
स्वधोक्ष्यामहि