सु + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुदङ्घ्यते
सुदङ्घ्येते
सुदङ्घ्यन्ते
मध्यम
सुदङ्घ्यसे
सुदङ्घ्येथे
सुदङ्घ्यध्वे
उत्तम
सुदङ्घ्ये
सुदङ्घ्यावहे
सुदङ्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुददङ्घे
सुददङ्घाते
सुददङ्घिरे
मध्यम
सुददङ्घिषे
सुददङ्घाथे
सुददङ्घिध्वे
उत्तम
सुददङ्घे
सुददङ्घिवहे
सुददङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुदङ्घिता
सुदङ्घितारौ
सुदङ्घितारः
मध्यम
सुदङ्घितासे
सुदङ्घितासाथे
सुदङ्घिताध्वे
उत्तम
सुदङ्घिताहे
सुदङ्घितास्वहे
सुदङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुदङ्घिष्यते
सुदङ्घिष्येते
सुदङ्घिष्यन्ते
मध्यम
सुदङ्घिष्यसे
सुदङ्घिष्येथे
सुदङ्घिष्यध्वे
उत्तम
सुदङ्घिष्ये
सुदङ्घिष्यावहे
सुदङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुदङ्घ्यताम्
सुदङ्घ्येताम्
सुदङ्घ्यन्ताम्
मध्यम
सुदङ्घ्यस्व
सुदङ्घ्येथाम्
सुदङ्घ्यध्वम्
उत्तम
सुदङ्घ्यै
सुदङ्घ्यावहै
सुदङ्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वदङ्घ्यत
स्वदङ्घ्येताम्
स्वदङ्घ्यन्त
मध्यम
स्वदङ्घ्यथाः
स्वदङ्घ्येथाम्
स्वदङ्घ्यध्वम्
उत्तम
स्वदङ्घ्ये
स्वदङ्घ्यावहि
स्वदङ्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुदङ्घ्येत
सुदङ्घ्येयाताम्
सुदङ्घ्येरन्
मध्यम
सुदङ्घ्येथाः
सुदङ्घ्येयाथाम्
सुदङ्घ्येध्वम्
उत्तम
सुदङ्घ्येय
सुदङ्घ्येवहि
सुदङ्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुदङ्घिषीष्ट
सुदङ्घिषीयास्ताम्
सुदङ्घिषीरन्
मध्यम
सुदङ्घिषीष्ठाः
सुदङ्घिषीयास्थाम्
सुदङ्घिषीध्वम्
उत्तम
सुदङ्घिषीय
सुदङ्घिषीवहि
सुदङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वदङ्घि
स्वदङ्घिषाताम्
स्वदङ्घिषत
मध्यम
स्वदङ्घिष्ठाः
स्वदङ्घिषाथाम्
स्वदङ्घिढ्वम्
उत्तम
स्वदङ्घिषि
स्वदङ्घिष्वहि
स्वदङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वदङ्घिष्यत
स्वदङ्घिष्येताम्
स्वदङ्घिष्यन्त
मध्यम
स्वदङ्घिष्यथाः
स्वदङ्घिष्येथाम्
स्वदङ्घिष्यध्वम्
उत्तम
स्वदङ्घिष्ये
स्वदङ्घिष्यावहि
स्वदङ्घिष्यामहि