सु + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुघग्घ्यते
सुघग्घ्येते
सुघग्घ्यन्ते
मध्यम
सुघग्घ्यसे
सुघग्घ्येथे
सुघग्घ्यध्वे
उत्तम
सुघग्घ्ये
सुघग्घ्यावहे
सुघग्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुजघग्घे
सुजघग्घाते
सुजघग्घिरे
मध्यम
सुजघग्घिषे
सुजघग्घाथे
सुजघग्घिध्वे
उत्तम
सुजघग्घे
सुजघग्घिवहे
सुजघग्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुघग्घिता
सुघग्घितारौ
सुघग्घितारः
मध्यम
सुघग्घितासे
सुघग्घितासाथे
सुघग्घिताध्वे
उत्तम
सुघग्घिताहे
सुघग्घितास्वहे
सुघग्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुघग्घिष्यते
सुघग्घिष्येते
सुघग्घिष्यन्ते
मध्यम
सुघग्घिष्यसे
सुघग्घिष्येथे
सुघग्घिष्यध्वे
उत्तम
सुघग्घिष्ये
सुघग्घिष्यावहे
सुघग्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुघग्घ्यताम्
सुघग्घ्येताम्
सुघग्घ्यन्ताम्
मध्यम
सुघग्घ्यस्व
सुघग्घ्येथाम्
सुघग्घ्यध्वम्
उत्तम
सुघग्घ्यै
सुघग्घ्यावहै
सुघग्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वघग्घ्यत
स्वघग्घ्येताम्
स्वघग्घ्यन्त
मध्यम
स्वघग्घ्यथाः
स्वघग्घ्येथाम्
स्वघग्घ्यध्वम्
उत्तम
स्वघग्घ्ये
स्वघग्घ्यावहि
स्वघग्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुघग्घ्येत
सुघग्घ्येयाताम्
सुघग्घ्येरन्
मध्यम
सुघग्घ्येथाः
सुघग्घ्येयाथाम्
सुघग्घ्येध्वम्
उत्तम
सुघग्घ्येय
सुघग्घ्येवहि
सुघग्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुघग्घिषीष्ट
सुघग्घिषीयास्ताम्
सुघग्घिषीरन्
मध्यम
सुघग्घिषीष्ठाः
सुघग्घिषीयास्थाम्
सुघग्घिषीध्वम्
उत्तम
सुघग्घिषीय
सुघग्घिषीवहि
सुघग्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वघग्घि
स्वघग्घिषाताम्
स्वघग्घिषत
मध्यम
स्वघग्घिष्ठाः
स्वघग्घिषाथाम्
स्वघग्घिढ्वम्
उत्तम
स्वघग्घिषि
स्वघग्घिष्वहि
स्वघग्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वघग्घिष्यत
स्वघग्घिष्येताम्
स्वघग्घिष्यन्त
मध्यम
स्वघग्घिष्यथाः
स्वघग्घिष्येथाम्
स्वघग्घिष्यध्वम्
उत्तम
स्वघग्घिष्ये
स्वघग्घिष्यावहि
स्वघग्घिष्यामहि