सु + खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुखर्द्यते
सुखर्द्येते
सुखर्द्यन्ते
मध्यम
सुखर्द्यसे
सुखर्द्येथे
सुखर्द्यध्वे
उत्तम
सुखर्द्ये
सुखर्द्यावहे
सुखर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुचखर्दे
सुचखर्दाते
सुचखर्दिरे
मध्यम
सुचखर्दिषे
सुचखर्दाथे
सुचखर्दिध्वे
उत्तम
सुचखर्दे
सुचखर्दिवहे
सुचखर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुखर्दिता
सुखर्दितारौ
सुखर्दितारः
मध्यम
सुखर्दितासे
सुखर्दितासाथे
सुखर्दिताध्वे
उत्तम
सुखर्दिताहे
सुखर्दितास्वहे
सुखर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुखर्दिष्यते
सुखर्दिष्येते
सुखर्दिष्यन्ते
मध्यम
सुखर्दिष्यसे
सुखर्दिष्येथे
सुखर्दिष्यध्वे
उत्तम
सुखर्दिष्ये
सुखर्दिष्यावहे
सुखर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुखर्द्यताम्
सुखर्द्येताम्
सुखर्द्यन्ताम्
मध्यम
सुखर्द्यस्व
सुखर्द्येथाम्
सुखर्द्यध्वम्
उत्तम
सुखर्द्यै
सुखर्द्यावहै
सुखर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वखर्द्यत
स्वखर्द्येताम्
स्वखर्द्यन्त
मध्यम
स्वखर्द्यथाः
स्वखर्द्येथाम्
स्वखर्द्यध्वम्
उत्तम
स्वखर्द्ये
स्वखर्द्यावहि
स्वखर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुखर्द्येत
सुखर्द्येयाताम्
सुखर्द्येरन्
मध्यम
सुखर्द्येथाः
सुखर्द्येयाथाम्
सुखर्द्येध्वम्
उत्तम
सुखर्द्येय
सुखर्द्येवहि
सुखर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुखर्दिषीष्ट
सुखर्दिषीयास्ताम्
सुखर्दिषीरन्
मध्यम
सुखर्दिषीष्ठाः
सुखर्दिषीयास्थाम्
सुखर्दिषीध्वम्
उत्तम
सुखर्दिषीय
सुखर्दिषीवहि
सुखर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वखर्दि
स्वखर्दिषाताम्
स्वखर्दिषत
मध्यम
स्वखर्दिष्ठाः
स्वखर्दिषाथाम्
स्वखर्दिढ्वम्
उत्तम
स्वखर्दिषि
स्वखर्दिष्वहि
स्वखर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वखर्दिष्यत
स्वखर्दिष्येताम्
स्वखर्दिष्यन्त
मध्यम
स्वखर्दिष्यथाः
स्वखर्दिष्येथाम्
स्वखर्दिष्यध्वम्
उत्तम
स्वखर्दिष्ये
स्वखर्दिष्यावहि
स्वखर्दिष्यामहि