सु + ऋज् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वृज्यते
स्वृज्येते
स्वृज्यन्ते
मध्यम
स्वृज्यसे
स्वृज्येथे
स्वृज्यध्वे
उत्तम
स्वृज्ये
स्वृज्यावहे
स्वृज्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वानृजे
स्वानृजाते
स्वानृजिरे
मध्यम
स्वानृजिषे
स्वानृजाथे
स्वानृजिध्वे
उत्तम
स्वानृजे
स्वानृजिवहे
स्वानृजिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्जिता
स्वर्जितारौ
स्वर्जितारः
मध्यम
स्वर्जितासे
स्वर्जितासाथे
स्वर्जिताध्वे
उत्तम
स्वर्जिताहे
स्वर्जितास्वहे
स्वर्जितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्जिष्यते
स्वर्जिष्येते
स्वर्जिष्यन्ते
मध्यम
स्वर्जिष्यसे
स्वर्जिष्येथे
स्वर्जिष्यध्वे
उत्तम
स्वर्जिष्ये
स्वर्जिष्यावहे
स्वर्जिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वृज्यताम्
स्वृज्येताम्
स्वृज्यन्ताम्
मध्यम
स्वृज्यस्व
स्वृज्येथाम्
स्वृज्यध्वम्
उत्तम
स्वृज्यै
स्वृज्यावहै
स्वृज्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वार्ज्यत
स्वार्ज्येताम्
स्वार्ज्यन्त
मध्यम
स्वार्ज्यथाः
स्वार्ज्येथाम्
स्वार्ज्यध्वम्
उत्तम
स्वार्ज्ये
स्वार्ज्यावहि
स्वार्ज्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वृज्येत
स्वृज्येयाताम्
स्वृज्येरन्
मध्यम
स्वृज्येथाः
स्वृज्येयाथाम्
स्वृज्येध्वम्
उत्तम
स्वृज्येय
स्वृज्येवहि
स्वृज्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्जिषीष्ट
स्वर्जिषीयास्ताम्
स्वर्जिषीरन्
मध्यम
स्वर्जिषीष्ठाः
स्वर्जिषीयास्थाम्
स्वर्जिषीध्वम्
उत्तम
स्वर्जिषीय
स्वर्जिषीवहि
स्वर्जिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वार्जि
स्वार्जिषाताम्
स्वार्जिषत
मध्यम
स्वार्जिष्ठाः
स्वार्जिषाथाम्
स्वार्जिढ्वम्
उत्तम
स्वार्जिषि
स्वार्जिष्वहि
स्वार्जिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वार्जिष्यत
स्वार्जिष्येताम्
स्वार्जिष्यन्त
मध्यम
स्वार्जिष्यथाः
स्वार्जिष्येथाम्
स्वार्जिष्यध्वम्
उत्तम
स्वार्जिष्ये
स्वार्जिष्यावहि
स्वार्जिष्यामहि