सु + ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीङ्ख्यते
स्वीङ्ख्येते
स्वीङ्ख्यन्ते
मध्यम
स्वीङ्ख्यसे
स्वीङ्ख्येथे
स्वीङ्ख्यध्वे
उत्तम
स्वीङ्ख्ये
स्वीङ्ख्यावहे
स्वीङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीङ्खाञ्चक्रे / स्वीङ्खांचक्रे / स्वीङ्खाम्बभूवे / स्वीङ्खांबभूवे / स्वीङ्खामाहे
स्वीङ्खाञ्चक्राते / स्वीङ्खांचक्राते / स्वीङ्खाम्बभूवाते / स्वीङ्खांबभूवाते / स्वीङ्खामासाते
स्वीङ्खाञ्चक्रिरे / स्वीङ्खांचक्रिरे / स्वीङ्खाम्बभूविरे / स्वीङ्खांबभूविरे / स्वीङ्खामासिरे
मध्यम
स्वीङ्खाञ्चकृषे / स्वीङ्खांचकृषे / स्वीङ्खाम्बभूविषे / स्वीङ्खांबभूविषे / स्वीङ्खामासिषे
स्वीङ्खाञ्चक्राथे / स्वीङ्खांचक्राथे / स्वीङ्खाम्बभूवाथे / स्वीङ्खांबभूवाथे / स्वीङ्खामासाथे
स्वीङ्खाञ्चकृढ्वे / स्वीङ्खांचकृढ्वे / स्वीङ्खाम्बभूविध्वे / स्वीङ्खांबभूविध्वे / स्वीङ्खाम्बभूविढ्वे / स्वीङ्खांबभूविढ्वे / स्वीङ्खामासिध्वे
उत्तम
स्वीङ्खाञ्चक्रे / स्वीङ्खांचक्रे / स्वीङ्खाम्बभूवे / स्वीङ्खांबभूवे / स्वीङ्खामाहे
स्वीङ्खाञ्चकृवहे / स्वीङ्खांचकृवहे / स्वीङ्खाम्बभूविवहे / स्वीङ्खांबभूविवहे / स्वीङ्खामासिवहे
स्वीङ्खाञ्चकृमहे / स्वीङ्खांचकृमहे / स्वीङ्खाम्बभूविमहे / स्वीङ्खांबभूविमहे / स्वीङ्खामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीङ्खिता
स्वीङ्खितारौ
स्वीङ्खितारः
मध्यम
स्वीङ्खितासे
स्वीङ्खितासाथे
स्वीङ्खिताध्वे
उत्तम
स्वीङ्खिताहे
स्वीङ्खितास्वहे
स्वीङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीङ्खिष्यते
स्वीङ्खिष्येते
स्वीङ्खिष्यन्ते
मध्यम
स्वीङ्खिष्यसे
स्वीङ्खिष्येथे
स्वीङ्खिष्यध्वे
उत्तम
स्वीङ्खिष्ये
स्वीङ्खिष्यावहे
स्वीङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीङ्ख्यताम्
स्वीङ्ख्येताम्
स्वीङ्ख्यन्ताम्
मध्यम
स्वीङ्ख्यस्व
स्वीङ्ख्येथाम्
स्वीङ्ख्यध्वम्
उत्तम
स्वीङ्ख्यै
स्वीङ्ख्यावहै
स्वीङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वैङ्ख्यत
स्वैङ्ख्येताम्
स्वैङ्ख्यन्त
मध्यम
स्वैङ्ख्यथाः
स्वैङ्ख्येथाम्
स्वैङ्ख्यध्वम्
उत्तम
स्वैङ्ख्ये
स्वैङ्ख्यावहि
स्वैङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीङ्ख्येत
स्वीङ्ख्येयाताम्
स्वीङ्ख्येरन्
मध्यम
स्वीङ्ख्येथाः
स्वीङ्ख्येयाथाम्
स्वीङ्ख्येध्वम्
उत्तम
स्वीङ्ख्येय
स्वीङ्ख्येवहि
स्वीङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीङ्खिषीष्ट
स्वीङ्खिषीयास्ताम्
स्वीङ्खिषीरन्
मध्यम
स्वीङ्खिषीष्ठाः
स्वीङ्खिषीयास्थाम्
स्वीङ्खिषीध्वम्
उत्तम
स्वीङ्खिषीय
स्वीङ्खिषीवहि
स्वीङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वैङ्खि
स्वैङ्खिषाताम्
स्वैङ्खिषत
मध्यम
स्वैङ्खिष्ठाः
स्वैङ्खिषाथाम्
स्वैङ्खिढ्वम्
उत्तम
स्वैङ्खिषि
स्वैङ्खिष्वहि
स्वैङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वैङ्खिष्यत
स्वैङ्खिष्येताम्
स्वैङ्खिष्यन्त
मध्यम
स्वैङ्खिष्यथाः
स्वैङ्खिष्येथाम्
स्वैङ्खिष्यध्वम्
उत्तम
स्वैङ्खिष्ये
स्वैङ्खिष्यावहि
स्वैङ्खिष्यामहि