सु + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीख्यते
स्वीख्येते
स्वीख्यन्ते
मध्यम
स्वीख्यसे
स्वीख्येथे
स्वीख्यध्वे
उत्तम
स्वीख्ये
स्वीख्यावहे
स्वीख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीखाञ्चक्रे / स्वीखांचक्रे / स्वीखाम्बभूवे / स्वीखांबभूवे / स्वीखामाहे
स्वीखाञ्चक्राते / स्वीखांचक्राते / स्वीखाम्बभूवाते / स्वीखांबभूवाते / स्वीखामासाते
स्वीखाञ्चक्रिरे / स्वीखांचक्रिरे / स्वीखाम्बभूविरे / स्वीखांबभूविरे / स्वीखामासिरे
मध्यम
स्वीखाञ्चकृषे / स्वीखांचकृषे / स्वीखाम्बभूविषे / स्वीखांबभूविषे / स्वीखामासिषे
स्वीखाञ्चक्राथे / स्वीखांचक्राथे / स्वीखाम्बभूवाथे / स्वीखांबभूवाथे / स्वीखामासाथे
स्वीखाञ्चकृढ्वे / स्वीखांचकृढ्वे / स्वीखाम्बभूविध्वे / स्वीखांबभूविध्वे / स्वीखाम्बभूविढ्वे / स्वीखांबभूविढ्वे / स्वीखामासिध्वे
उत्तम
स्वीखाञ्चक्रे / स्वीखांचक्रे / स्वीखाम्बभूवे / स्वीखांबभूवे / स्वीखामाहे
स्वीखाञ्चकृवहे / स्वीखांचकृवहे / स्वीखाम्बभूविवहे / स्वीखांबभूविवहे / स्वीखामासिवहे
स्वीखाञ्चकृमहे / स्वीखांचकृमहे / स्वीखाम्बभूविमहे / स्वीखांबभूविमहे / स्वीखामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीखिता
स्वीखितारौ
स्वीखितारः
मध्यम
स्वीखितासे
स्वीखितासाथे
स्वीखिताध्वे
उत्तम
स्वीखिताहे
स्वीखितास्वहे
स्वीखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीखिष्यते
स्वीखिष्येते
स्वीखिष्यन्ते
मध्यम
स्वीखिष्यसे
स्वीखिष्येथे
स्वीखिष्यध्वे
उत्तम
स्वीखिष्ये
स्वीखिष्यावहे
स्वीखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीख्यताम्
स्वीख्येताम्
स्वीख्यन्ताम्
मध्यम
स्वीख्यस्व
स्वीख्येथाम्
स्वीख्यध्वम्
उत्तम
स्वीख्यै
स्वीख्यावहै
स्वीख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वैख्यत
स्वैख्येताम्
स्वैख्यन्त
मध्यम
स्वैख्यथाः
स्वैख्येथाम्
स्वैख्यध्वम्
उत्तम
स्वैख्ये
स्वैख्यावहि
स्वैख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीख्येत
स्वीख्येयाताम्
स्वीख्येरन्
मध्यम
स्वीख्येथाः
स्वीख्येयाथाम्
स्वीख्येध्वम्
उत्तम
स्वीख्येय
स्वीख्येवहि
स्वीख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीखिषीष्ट
स्वीखिषीयास्ताम्
स्वीखिषीरन्
मध्यम
स्वीखिषीष्ठाः
स्वीखिषीयास्थाम्
स्वीखिषीध्वम्
उत्तम
स्वीखिषीय
स्वीखिषीवहि
स्वीखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वैखि
स्वैखिषाताम्
स्वैखिषत
मध्यम
स्वैखिष्ठाः
स्वैखिषाथाम्
स्वैखिढ्वम्
उत्तम
स्वैखिषि
स्वैखिष्वहि
स्वैखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वैखिष्यत
स्वैखिष्येताम्
स्वैखिष्यन्त
मध्यम
स्वैखिष्यथाः
स्वैखिष्येथाम्
स्वैखिष्यध्वम्
उत्तम
स्वैखिष्ये
स्वैखिष्यावहि
स्वैखिष्यामहि