सुवर्चस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुवर्चाः
सुवर्चसौ
सुवर्चसः
सम्बोधन
सुवर्चः
सुवर्चसौ
सुवर्चसः
द्वितीया
सुवर्चसम्
सुवर्चसौ
सुवर्चसः
तृतीया
सुवर्चसा
सुवर्चोभ्याम्
सुवर्चोभिः
चतुर्थी
सुवर्चसे
सुवर्चोभ्याम्
सुवर्चोभ्यः
पञ्चमी
सुवर्चसः
सुवर्चोभ्याम्
सुवर्चोभ्यः
षष्ठी
सुवर्चसः
सुवर्चसोः
सुवर्चसाम्
सप्तमी
सुवर्चसि
सुवर्चसोः
सुवर्चःसु / सुवर्चस्सु
 
एक
द्वि
बहु
प्रथमा
सुवर्चाः
सुवर्चसौ
सुवर्चसः
सम्बोधन
सुवर्चः
सुवर्चसौ
सुवर्चसः
द्वितीया
सुवर्चसम्
सुवर्चसौ
सुवर्चसः
तृतीया
सुवर्चसा
सुवर्चोभ्याम्
सुवर्चोभिः
चतुर्थी
सुवर्चसे
सुवर्चोभ्याम्
सुवर्चोभ्यः
पञ्चमी
सुवर्चसः
सुवर्चोभ्याम्
सुवर्चोभ्यः
षष्ठी
सुवर्चसः
सुवर्चसोः
सुवर्चसाम्
सप्तमी
सुवर्चसि
सुवर्चसोः
सुवर्चःसु / सुवर्चस्सु


अन्याः