सुदामन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुदामा
सुदामानौ
सुदामानः
सम्बोधन
सुदामन्
सुदामानौ
सुदामानः
द्वितीया
सुदामानम्
सुदामानौ
सुदाम्नः
तृतीया
सुदाम्ना
सुदामभ्याम्
सुदामभिः
चतुर्थी
सुदाम्ने
सुदामभ्याम्
सुदामभ्यः
पञ्चमी
सुदाम्नः
सुदामभ्याम्
सुदामभ्यः
षष्ठी
सुदाम्नः
सुदाम्नोः
सुदाम्नाम्
सप्तमी
सुदाम्नि / सुदामनि
सुदाम्नोः
सुदामसु
 
एक
द्वि
बहु
प्रथमा
सुदामा
सुदामानौ
सुदामानः
सम्बोधन
सुदामन्
सुदामानौ
सुदामानः
द्वितीया
सुदामानम्
सुदामानौ
सुदाम्नः
तृतीया
सुदाम्ना
सुदामभ्याम्
सुदामभिः
चतुर्थी
सुदाम्ने
सुदामभ्याम्
सुदामभ्यः
पञ्चमी
सुदाम्नः
सुदामभ्याम्
सुदामभ्यः
षष्ठी
सुदाम्नः
सुदाम्नोः
सुदाम्नाम्
सप्तमी
सुदाम्नि / सुदामनि
सुदाम्नोः
सुदामसु