सुदन्त शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुदन्तः
सुदन्तौ
सुदन्ताः
सम्बोधन
सुदन्त
सुदन्तौ
सुदन्ताः
द्वितीया
सुदन्तम्
सुदन्तौ
सुदन्तान्
तृतीया
सुदन्तेन
सुदन्ताभ्याम्
सुदन्तैः
चतुर्थी
सुदन्ताय
सुदन्ताभ्याम्
सुदन्तेभ्यः
पञ्चमी
सुदन्तात् / सुदन्ताद्
सुदन्ताभ्याम्
सुदन्तेभ्यः
षष्ठी
सुदन्तस्य
सुदन्तयोः
सुदन्तानाम्
सप्तमी
सुदन्ते
सुदन्तयोः
सुदन्तेषु
 
एक
द्वि
बहु
प्रथमा
सुदन्तः
सुदन्तौ
सुदन्ताः
सम्बोधन
सुदन्त
सुदन्तौ
सुदन्ताः
द्वितीया
सुदन्तम्
सुदन्तौ
सुदन्तान्
तृतीया
सुदन्तेन
सुदन्ताभ्याम्
सुदन्तैः
चतुर्थी
सुदन्ताय
सुदन्ताभ्याम्
सुदन्तेभ्यः
पञ्चमी
सुदन्तात् / सुदन्ताद्
सुदन्ताभ्याम्
सुदन्तेभ्यः
षष्ठी
सुदन्तस्य
सुदन्तयोः
सुदन्तानाम्
सप्तमी
सुदन्ते
सुदन्तयोः
सुदन्तेषु