सुदक्षिण शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुदक्षिणः
सुदक्षिणौ
सुदक्षिणाः
सम्बोधन
सुदक्षिण
सुदक्षिणौ
सुदक्षिणाः
द्वितीया
सुदक्षिणम्
सुदक्षिणौ
सुदक्षिणान्
तृतीया
सुदक्षिणेन
सुदक्षिणाभ्याम्
सुदक्षिणैः
चतुर्थी
सुदक्षिणाय
सुदक्षिणाभ्याम्
सुदक्षिणेभ्यः
पञ्चमी
सुदक्षिणात् / सुदक्षिणाद्
सुदक्षिणाभ्याम्
सुदक्षिणेभ्यः
षष्ठी
सुदक्षिणस्य
सुदक्षिणयोः
सुदक्षिणानाम्
सप्तमी
सुदक्षिणे
सुदक्षिणयोः
सुदक्षिणेषु
एक
द्वि
बहु
प्रथमा
सुदक्षिणः
सुदक्षिणौ
सुदक्षिणाः
सम्बोधन
सुदक्षिण
सुदक्षिणौ
सुदक्षिणाः
द्वितीया
सुदक्षिणम्
सुदक्षिणौ
सुदक्षिणान्
तृतीया
सुदक्षिणेन
सुदक्षिणाभ्याम्
सुदक्षिणैः
चतुर्थी
सुदक्षिणाय
सुदक्षिणाभ्याम्
सुदक्षिणेभ्यः
पञ्चमी
सुदक्षिणात् / सुदक्षिणाद्
सुदक्षिणाभ्याम्
सुदक्षिणेभ्यः
षष्ठी
सुदक्षिणस्य
सुदक्षिणयोः
सुदक्षिणानाम्
सप्तमी
सुदक्षिणे
सुदक्षिणयोः
सुदक्षिणेषु
अन्याः