सुत शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुतः
सुतौ
सुताः
सम्बोधन
सुत
सुतौ
सुताः
द्वितीया
सुतम्
सुतौ
सुतान्
तृतीया
सुतेन
सुताभ्याम्
सुतैः
चतुर्थी
सुताय
सुताभ्याम्
सुतेभ्यः
पञ्चमी
सुतात् / सुताद्
सुताभ्याम्
सुतेभ्यः
षष्ठी
सुतस्य
सुतयोः
सुतानाम्
सप्तमी
सुते
सुतयोः
सुतेषु
 
एक
द्वि
बहु
प्रथमा
सुतः
सुतौ
सुताः
सम्बोधन
सुत
सुतौ
सुताः
द्वितीया
सुतम्
सुतौ
सुतान्
तृतीया
सुतेन
सुताभ्याम्
सुतैः
चतुर्थी
सुताय
सुताभ्याम्
सुतेभ्यः
पञ्चमी
सुतात् / सुताद्
सुताभ्याम्
सुतेभ्यः
षष्ठी
सुतस्य
सुतयोः
सुतानाम्
सप्तमी
सुते
सुतयोः
सुतेषु


अन्याः