सुतार शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुतारः
सुतारौ
सुताराः
सम्बोधन
सुतार
सुतारौ
सुताराः
द्वितीया
सुतारम्
सुतारौ
सुतारान्
तृतीया
सुतारेण
सुताराभ्याम्
सुतारैः
चतुर्थी
सुताराय
सुताराभ्याम्
सुतारेभ्यः
पञ्चमी
सुतारात् / सुताराद्
सुताराभ्याम्
सुतारेभ्यः
षष्ठी
सुतारस्य
सुतारयोः
सुताराणाम्
सप्तमी
सुतारे
सुतारयोः
सुतारेषु
एक
द्वि
बहु
प्रथमा
सुतारः
सुतारौ
सुताराः
सम्बोधन
सुतार
सुतारौ
सुताराः
द्वितीया
सुतारम्
सुतारौ
सुतारान्
तृतीया
सुतारेण
सुताराभ्याम्
सुतारैः
चतुर्थी
सुताराय
सुताराभ्याम्
सुतारेभ्यः
पञ्चमी
सुतारात् / सुताराद्
सुताराभ्याम्
सुतारेभ्यः
षष्ठी
सुतारस्य
सुतारयोः
सुताराणाम्
सप्तमी
सुतारे
सुतारयोः
सुतारेषु
अन्याः