सुतर शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुतरः
सुतरौ
सुतराः
सम्बोधन
सुतर
सुतरौ
सुतराः
द्वितीया
सुतरम्
सुतरौ
सुतरान्
तृतीया
सुतरेण
सुतराभ्याम्
सुतरैः
चतुर्थी
सुतराय
सुतराभ्याम्
सुतरेभ्यः
पञ्चमी
सुतरात् / सुतराद्
सुतराभ्याम्
सुतरेभ्यः
षष्ठी
सुतरस्य
सुतरयोः
सुतराणाम्
सप्तमी
सुतरे
सुतरयोः
सुतरेषु
 
एक
द्वि
बहु
प्रथमा
सुतरः
सुतरौ
सुतराः
सम्बोधन
सुतर
सुतरौ
सुतराः
द्वितीया
सुतरम्
सुतरौ
सुतरान्
तृतीया
सुतरेण
सुतराभ्याम्
सुतरैः
चतुर्थी
सुतराय
सुतराभ्याम्
सुतरेभ्यः
पञ्चमी
सुतरात् / सुतराद्
सुतराभ्याम्
सुतरेभ्यः
षष्ठी
सुतरस्य
सुतरयोः
सुतराणाम्
सप्तमी
सुतरे
सुतरयोः
सुतरेषु


अन्याः