सुट्ट शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुट्टः
सुट्टौ
सुट्टाः
सम्बोधन
सुट्ट
सुट्टौ
सुट्टाः
द्वितीया
सुट्टम्
सुट्टौ
सुट्टान्
तृतीया
सुट्टेन
सुट्टाभ्याम्
सुट्टैः
चतुर्थी
सुट्टाय
सुट्टाभ्याम्
सुट्टेभ्यः
पञ्चमी
सुट्टात् / सुट्टाद्
सुट्टाभ्याम्
सुट्टेभ्यः
षष्ठी
सुट्टस्य
सुट्टयोः
सुट्टानाम्
सप्तमी
सुट्टे
सुट्टयोः
सुट्टेषु
एक
द्वि
बहु
प्रथमा
सुट्टः
सुट्टौ
सुट्टाः
सम्बोधन
सुट्ट
सुट्टौ
सुट्टाः
द्वितीया
सुट्टम्
सुट्टौ
सुट्टान्
तृतीया
सुट्टेन
सुट्टाभ्याम्
सुट्टैः
चतुर्थी
सुट्टाय
सुट्टाभ्याम्
सुट्टेभ्यः
पञ्चमी
सुट्टात् / सुट्टाद्
सुट्टाभ्याम्
सुट्टेभ्यः
षष्ठी
सुट्टस्य
सुट्टयोः
सुट्टानाम्
सप्तमी
सुट्टे
सुट्टयोः
सुट्टेषु
अन्याः