सुट्ट्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुट्ट्यः
सुट्ट्यौ
सुट्ट्याः
सम्बोधन
सुट्ट्य
सुट्ट्यौ
सुट्ट्याः
द्वितीया
सुट्ट्यम्
सुट्ट्यौ
सुट्ट्यान्
तृतीया
सुट्ट्येन
सुट्ट्याभ्याम्
सुट्ट्यैः
चतुर्थी
सुट्ट्याय
सुट्ट्याभ्याम्
सुट्ट्येभ्यः
पञ्चमी
सुट्ट्यात् / सुट्ट्याद्
सुट्ट्याभ्याम्
सुट्ट्येभ्यः
षष्ठी
सुट्ट्यस्य
सुट्ट्ययोः
सुट्ट्यानाम्
सप्तमी
सुट्ट्ये
सुट्ट्ययोः
सुट्ट्येषु
एक
द्वि
बहु
प्रथमा
सुट्ट्यः
सुट्ट्यौ
सुट्ट्याः
सम्बोधन
सुट्ट्य
सुट्ट्यौ
सुट्ट्याः
द्वितीया
सुट्ट्यम्
सुट्ट्यौ
सुट्ट्यान्
तृतीया
सुट्ट्येन
सुट्ट्याभ्याम्
सुट्ट्यैः
चतुर्थी
सुट्ट्याय
सुट्ट्याभ्याम्
सुट्ट्येभ्यः
पञ्चमी
सुट्ट्यात् / सुट्ट्याद्
सुट्ट्याभ्याम्
सुट्ट्येभ्यः
षष्ठी
सुट्ट्यस्य
सुट्ट्ययोः
सुट्ट्यानाम्
सप्तमी
सुट्ट्ये
सुट्ट्ययोः
सुट्ट्येषु
अन्याः