सुट्टयितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुट्टयितव्यः
सुट्टयितव्यौ
सुट्टयितव्याः
सम्बोधन
सुट्टयितव्य
सुट्टयितव्यौ
सुट्टयितव्याः
द्वितीया
सुट्टयितव्यम्
सुट्टयितव्यौ
सुट्टयितव्यान्
तृतीया
सुट्टयितव्येन
सुट्टयितव्याभ्याम्
सुट्टयितव्यैः
चतुर्थी
सुट्टयितव्याय
सुट्टयितव्याभ्याम्
सुट्टयितव्येभ्यः
पञ्चमी
सुट्टयितव्यात् / सुट्टयितव्याद्
सुट्टयितव्याभ्याम्
सुट्टयितव्येभ्यः
षष्ठी
सुट्टयितव्यस्य
सुट्टयितव्ययोः
सुट्टयितव्यानाम्
सप्तमी
सुट्टयितव्ये
सुट्टयितव्ययोः
सुट्टयितव्येषु
 
एक
द्वि
बहु
प्रथमा
सुट्टयितव्यः
सुट्टयितव्यौ
सुट्टयितव्याः
सम्बोधन
सुट्टयितव्य
सुट्टयितव्यौ
सुट्टयितव्याः
द्वितीया
सुट्टयितव्यम्
सुट्टयितव्यौ
सुट्टयितव्यान्
तृतीया
सुट्टयितव्येन
सुट्टयितव्याभ्याम्
सुट्टयितव्यैः
चतुर्थी
सुट्टयितव्याय
सुट्टयितव्याभ्याम्
सुट्टयितव्येभ्यः
पञ्चमी
सुट्टयितव्यात् / सुट्टयितव्याद्
सुट्टयितव्याभ्याम्
सुट्टयितव्येभ्यः
षष्ठी
सुट्टयितव्यस्य
सुट्टयितव्ययोः
सुट्टयितव्यानाम्
सप्तमी
सुट्टयितव्ये
सुट्टयितव्ययोः
सुट्टयितव्येषु


अन्याः