सुट्टनीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुट्टनीयः
सुट्टनीयौ
सुट्टनीयाः
सम्बोधन
सुट्टनीय
सुट्टनीयौ
सुट्टनीयाः
द्वितीया
सुट्टनीयम्
सुट्टनीयौ
सुट्टनीयान्
तृतीया
सुट्टनीयेन
सुट्टनीयाभ्याम्
सुट्टनीयैः
चतुर्थी
सुट्टनीयाय
सुट्टनीयाभ्याम्
सुट्टनीयेभ्यः
पञ्चमी
सुट्टनीयात् / सुट्टनीयाद्
सुट्टनीयाभ्याम्
सुट्टनीयेभ्यः
षष्ठी
सुट्टनीयस्य
सुट्टनीययोः
सुट्टनीयानाम्
सप्तमी
सुट्टनीये
सुट्टनीययोः
सुट्टनीयेषु
एक
द्वि
बहु
प्रथमा
सुट्टनीयः
सुट्टनीयौ
सुट्टनीयाः
सम्बोधन
सुट्टनीय
सुट्टनीयौ
सुट्टनीयाः
द्वितीया
सुट्टनीयम्
सुट्टनीयौ
सुट्टनीयान्
तृतीया
सुट्टनीयेन
सुट्टनीयाभ्याम्
सुट्टनीयैः
चतुर्थी
सुट्टनीयाय
सुट्टनीयाभ्याम्
सुट्टनीयेभ्यः
पञ्चमी
सुट्टनीयात् / सुट्टनीयाद्
सुट्टनीयाभ्याम्
सुट्टनीयेभ्यः
षष्ठी
सुट्टनीयस्य
सुट्टनीययोः
सुट्टनीयानाम्
सप्तमी
सुट्टनीये
सुट्टनीययोः
सुट्टनीयेषु
अन्याः