सुजन शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुजनः
सुजनौ
सुजनाः
सम्बोधन
सुजन
सुजनौ
सुजनाः
द्वितीया
सुजनम्
सुजनौ
सुजनान्
तृतीया
सुजनेन
सुजनाभ्याम्
सुजनैः
चतुर्थी
सुजनाय
सुजनाभ्याम्
सुजनेभ्यः
पञ्चमी
सुजनात् / सुजनाद्
सुजनाभ्याम्
सुजनेभ्यः
षष्ठी
सुजनस्य
सुजनयोः
सुजनानाम्
सप्तमी
सुजने
सुजनयोः
सुजनेषु
एक
द्वि
बहु
प्रथमा
सुजनः
सुजनौ
सुजनाः
सम्बोधन
सुजन
सुजनौ
सुजनाः
द्वितीया
सुजनम्
सुजनौ
सुजनान्
तृतीया
सुजनेन
सुजनाभ्याम्
सुजनैः
चतुर्थी
सुजनाय
सुजनाभ्याम्
सुजनेभ्यः
पञ्चमी
सुजनात् / सुजनाद्
सुजनाभ्याम्
सुजनेभ्यः
षष्ठी
सुजनस्य
सुजनयोः
सुजनानाम्
सप्तमी
सुजने
सुजनयोः
सुजनेषु
अन्याः