सुचरित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुचरितः
सुचरितौ
सुचरिताः
सम्बोधन
सुचरित
सुचरितौ
सुचरिताः
द्वितीया
सुचरितम्
सुचरितौ
सुचरितान्
तृतीया
सुचरितेन
सुचरिताभ्याम्
सुचरितैः
चतुर्थी
सुचरिताय
सुचरिताभ्याम्
सुचरितेभ्यः
पञ्चमी
सुचरितात् / सुचरिताद्
सुचरिताभ्याम्
सुचरितेभ्यः
षष्ठी
सुचरितस्य
सुचरितयोः
सुचरितानाम्
सप्तमी
सुचरिते
सुचरितयोः
सुचरितेषु
 
एक
द्वि
बहु
प्रथमा
सुचरितः
सुचरितौ
सुचरिताः
सम्बोधन
सुचरित
सुचरितौ
सुचरिताः
द्वितीया
सुचरितम्
सुचरितौ
सुचरितान्
तृतीया
सुचरितेन
सुचरिताभ्याम्
सुचरितैः
चतुर्थी
सुचरिताय
सुचरिताभ्याम्
सुचरितेभ्यः
पञ्चमी
सुचरितात् / सुचरिताद्
सुचरिताभ्याम्
सुचरितेभ्यः
षष्ठी
सुचरितस्य
सुचरितयोः
सुचरितानाम्
सप्तमी
सुचरिते
सुचरितयोः
सुचरितेषु


अन्याः