सुगुण शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुगुणः
सुगुणौ
सुगुणाः
सम्बोधन
सुगुण
सुगुणौ
सुगुणाः
द्वितीया
सुगुणम्
सुगुणौ
सुगुणान्
तृतीया
सुगुणेन
सुगुणाभ्याम्
सुगुणैः
चतुर्थी
सुगुणाय
सुगुणाभ्याम्
सुगुणेभ्यः
पञ्चमी
सुगुणात् / सुगुणाद्
सुगुणाभ्याम्
सुगुणेभ्यः
षष्ठी
सुगुणस्य
सुगुणयोः
सुगुणानाम्
सप्तमी
सुगुणे
सुगुणयोः
सुगुणेषु
 
एक
द्वि
बहु
प्रथमा
सुगुणः
सुगुणौ
सुगुणाः
सम्बोधन
सुगुण
सुगुणौ
सुगुणाः
द्वितीया
सुगुणम्
सुगुणौ
सुगुणान्
तृतीया
सुगुणेन
सुगुणाभ्याम्
सुगुणैः
चतुर्थी
सुगुणाय
सुगुणाभ्याम्
सुगुणेभ्यः
पञ्चमी
सुगुणात् / सुगुणाद्
सुगुणाभ्याम्
सुगुणेभ्यः
षष्ठी
सुगुणस्य
सुगुणयोः
सुगुणानाम्
सप्तमी
सुगुणे
सुगुणयोः
सुगुणेषु


अन्याः