सुख्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुख्यः
सुख्यौ
सुख्याः
सम्बोधन
सुख्य
सुख्यौ
सुख्याः
द्वितीया
सुख्यम्
सुख्यौ
सुख्यान्
तृतीया
सुख्येन
सुख्याभ्याम्
सुख्यैः
चतुर्थी
सुख्याय
सुख्याभ्याम्
सुख्येभ्यः
पञ्चमी
सुख्यात् / सुख्याद्
सुख्याभ्याम्
सुख्येभ्यः
षष्ठी
सुख्यस्य
सुख्ययोः
सुख्यानाम्
सप्तमी
सुख्ये
सुख्ययोः
सुख्येषु
एक
द्वि
बहु
प्रथमा
सुख्यः
सुख्यौ
सुख्याः
सम्बोधन
सुख्य
सुख्यौ
सुख्याः
द्वितीया
सुख्यम्
सुख्यौ
सुख्यान्
तृतीया
सुख्येन
सुख्याभ्याम्
सुख्यैः
चतुर्थी
सुख्याय
सुख्याभ्याम्
सुख्येभ्यः
पञ्चमी
सुख्यात् / सुख्याद्
सुख्याभ्याम्
सुख्येभ्यः
षष्ठी
सुख्यस्य
सुख्ययोः
सुख्यानाम्
सप्तमी
सुख्ये
सुख्ययोः
सुख्येषु
अन्याः